SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ संगीतरत्नाकरः [पदार्थइत्थं भङ्गिविशेषतः प्रकटयन्संगीतमङ्गीकृत त्रैलोक्यप्रतिपालन: प्रतिपदं पद्मक्षणः पातु वः ॥ १ ॥ श्रियो निधानं जगतां श्रिये ऽस्तु श्रियो विशाल: स्तनसंनिवेशः । यस्मिन्कराभ्यां कलनामविन्दन्मन्ये चतुर्बाहुरभून्मुकुन्दः ॥ २ ॥ पितुर्जयार्थीव दधाति भानु सिन्दूरपूरारुणकुम्भदम्भात् । दानाम्बुधारायमुनां च मूर्धा गजाननं तं हृदि भावयामः ॥ ३ ॥ तज्जीवितं महेशस्य हिमाद्रेस्तपसां फलम् । निदानं जगतां वन्दे संदेहध्वान्तशान्तये ॥ ४ ॥ भरतादिप्रणीतानां ग्रन्थानां दुग्रहत्वतः । शार्ङ्गदेवोदयात्पूर्व खिला संगीतपद्धतिः ॥ ५ ॥ अभूत्सा शाह्मदेवेन स्फुटमेकपदीकृता । संगीतरसपीयूषे नैवात्मभरितोचिता ॥ ६ ॥ वदान्यस्येति मन्वानः करुणापूर्णमानसः । "एतां राजपथीकर्तुं यतते सिंहभूपतिः ॥ ७ ॥ संगीतरत्नाकरनामधेयग्रन्थस्य टीकां स्फुटदर्शितार्थाम् ।। श्रीसिंहभूपः स्वकुलप्रदीपस्तनोति संगीतसुधाकराख्याम् ॥ ८ ॥ दुर्बोधं भरतादिभिर्विरचितं शास्त्रं चिराभ्यासतः संगीतागमसारविद्भिरखिलैः सार्ध विचार्य स्फुटम् । विद्याजातविशारदः सहृदयः श्रीसिंहपृथ्वीपति र्लोकानुग्रहवाञ्छया विवृणुते संगीतरत्नाकरम् ॥ ९॥ ग्रन्थः शक्यो ऽपूर्वः किंचिज्ज्ञात्वा प्रपञ्चयितुम् । न तु मुगमे ऽपि ग्रन्थे विवृतावपि योजनामात्रम् ॥ १० ॥ अतिगम्भीर विषमे कतिपयवेद्ये त्विह ग्रन्थे । सम्यग्व्याख्याकुशल:' सर्वज्ञः सिंहभूप एवैकः ॥ ११ ॥ 1.मङ्गीकृतं त्रैलोक्यप्रतिपालकः 'एनां. ३.व्याख्याशक्त: Scanned by Gitarth Ganga Research Institute
SR No.034227
Book TitleSangit Ratnakar Part 01 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1943
Total Pages458
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy