________________
२९४
संगीतरत्नाकरः
शुद्धविकृतस्तरपट्टिका
अस.
औन. कानि. चुस. अस.
शुनि. .. .....
-
--शुरि; चरि.
वर्धे ; शुधै.
शुप.४ त्रिप.३
कैप.४
शुम.४ च्युम.२ अम.२
केशिको निश्च्युतः षड्जो विकृतर्षभ एव च । षड्जग्रामे प्रयोक्तव्या मध्यमग्रामशत्रवः ॥ १॥ केवलं मध्यमग्रामे योज्यस्तु च्युतमध्यमः । साधारणोऽपि गांधारस्तथा विकृतपञ्चमौ ॥ २॥ विकृतो धैवतश्चैव शेषास्तूभयचारिणः । मिथ:सद्धावसापेक्षा मध्यमग्रामशत्रवः ॥३॥ साधारणस्तु गांधारस्तथा कैशिकपञ्चमः । च्युतश्च मध्यमस्तद्वन्मिथ: सहचरा: स्वराः ॥ ४ ॥ मिथ:सद्भावसापेक्षौ काकलिन्यच्युताख्यसौ । तद्वदन्तरगांधाराच्युतमध्यमको स्वरौ ॥ ५॥ च्युतमध्यमविद्वेषी भवेत्त्रिश्रुतिपञ्चमः । मध्यमग्रामसापेक्षो विकृतो धैवतो मतः ॥६॥
Scanned by Gitarth Ganga Research Institute