SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ २९४ संगीतरत्नाकरः शुद्धविकृतस्तरपट्टिका अस. औन. कानि. चुस. अस. शुनि. .. ..... - --शुरि; चरि. वर्धे ; शुधै. शुप.४ त्रिप.३ कैप.४ शुम.४ च्युम.२ अम.२ केशिको निश्च्युतः षड्जो विकृतर्षभ एव च । षड्जग्रामे प्रयोक्तव्या मध्यमग्रामशत्रवः ॥ १॥ केवलं मध्यमग्रामे योज्यस्तु च्युतमध्यमः । साधारणोऽपि गांधारस्तथा विकृतपञ्चमौ ॥ २॥ विकृतो धैवतश्चैव शेषास्तूभयचारिणः । मिथ:सद्धावसापेक्षा मध्यमग्रामशत्रवः ॥३॥ साधारणस्तु गांधारस्तथा कैशिकपञ्चमः । च्युतश्च मध्यमस्तद्वन्मिथ: सहचरा: स्वराः ॥ ४ ॥ मिथ:सद्भावसापेक्षौ काकलिन्यच्युताख्यसौ । तद्वदन्तरगांधाराच्युतमध्यमको स्वरौ ॥ ५॥ च्युतमध्यमविद्वेषी भवेत्त्रिश्रुतिपञ्चमः । मध्यमग्रामसापेक्षो विकृतो धैवतो मतः ॥६॥ Scanned by Gitarth Ganga Research Institute
SR No.034227
Book TitleSangit Ratnakar Part 01 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1943
Total Pages458
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy