SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ७] प्रथमः स्वरगताध्यायः अथ प्रत्येकमेतासां जातीनां लक्ष्म कथ्यते ॥ ५९ ॥ सेति तच्छब्दाध्याहारः कर्तव्यः । परिसंख्योदाहरणं यथा--' इमामगृभ्णन्रशनामृतस्येत्यश्वाभिधानीमादत्ते' इति । चयनप्रकरणे 'इमामगृभ्णन्-' इति मन्त्रे रशनालिङ्गेन प्राप्तयोरश्वगर्दभाभिधान्योः ‘तस्मादश्वाद्गर्दभो ऽश्वतरः' इति निकृष्टाया गर्दभाभिधान्या अश्वाभिधानी श्रेयसीत्येवैकस्या अतिशयाय ‘इमामगृभ्णनशनामृतस्य' इति मन्त्रानुवादेन 'अश्वाभिधानीमादत्ते' इति यत्तदर्थ शास्त्रवचनं परिसंख्या, तद्वत् । परिसंख्याया इतरपरिवर्जनफलत्वादिहापि निषादस्याप्यल्पत्वनिषेधः फलम् ॥ -५७-५८-॥ (सु०) क्रमादिति । षाडवौडुवकारिणौ यौ स्वरौ तयोः संपूर्णत्वदशायां क्रमादल्पाल्पतरते ज्ञातव्ये । यस्य लोपेन षाडवत्वं तस्य स्वरस्य संपूर्णत्वदशायामल्पत्वम् ; यस्य च लोपेनौडुवत्वं तस्य संपूर्णत्वदशायामल्पतरत्वम् । पञ्चम्यां तु जातौ विपर्यय:-यस्य लोपेन षाडवत्वं तस्याल्पतरत्वम् , यस्य लोपेनौडुवत्वं तस्याल्पत्वमिति । वचनमिति । 'क्रमादल्पाल्पतरते' इत्यनेन न्यायेनाल्पत्वबहुत्वयोरप्राप्तौ सत्यां यद्वचनं स विधिः, अप्राप्तप्रापकत्वात् । द्वयोः प्राप्तावेकस्य वचनं परिसंख्या । तद्वचनमेकस्यातिशयाय | विधिपरिसंख्ययोर्लक्षणमुक्तं भट्टाचार्य: विधिरत्यन्तमप्राप्तौ नियमः पाक्षिके सति । तत्र चान्यत्र च प्राप्तौ परिसंख्येति गीयते ॥' इति ॥ -५७-५८-॥ (क०) ग्रहादीनां त्रयोदशानां जातिलक्षणानां प्रत्येकमन्वर्थतया स्वरूपं निरूप्य, तानि षाज्यादिषु सप्तसु शुद्धविकृतान्योन्यसंसर्गजातासु षड्जकैशिक्यादिप्वेकादशसु चेत्यष्टादशसु जातिषु क्रमेण प्रत्येकं यथासंभवं Scanned by Gitarth Ganga Research Institute
SR No.034227
Book TitleSangit Ratnakar Part 01 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1943
Total Pages458
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy