SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ श्रुति सा श्रुतिनामानि १ ANM p २ ३ ९ १० xxxxx w 2000mm ११ १२ १३ १४ १५ १६ १७ १९ २० २१ परिशिष्टम् १ श्रुतीनां संख्यीनामशुद्ध विकृतस्वरशदर्शकवालिका 1 २२ सिद्धा प्रभावती कान्ता सुप्रभा शिक्षा दीप्तिमती उमा ल्हादी निर्विरी १८ शान्ता दिरा सर्पसहा क्षान्तिः | विभूतिः मालिनी चपला बाला शुद्धखरनामानि विकलिनी षड्जः शुद्धखरश्रुतिसंख्या ‚¿ ऋषभः त्रिंश्रुतिक: गान्धारः- द्विश्रुतिकः सर्वरत्ना पश्चमः चतुःश्रुतिकः हृदयोन्मलिनी धैवतः विसारिणी प्रसूना निषादः च्युतषड्जः चतुःश्रुतिकः अच्युतषड्जः विकृतखरनामानि विकृतर्षभः साधारणगान्धारः अन्तरगान्धारः च्युतमध्यमः मध्यमः चतुःश्रुतिकः अच्युतमध्यमः कैशिकनिषादः काकलीनिषादः त्रिश्रुतिकः द्विश्रुतिकः त्रिशुतिपश्चमः, कैशिकपश्चमो वा विकृतधैवतः 'विकृत स्वरगतश्रुतिसंख्या...: ..... त्रिश्रुतिकः चतुःश्रुति कः द्विश्रुतिकः चतुःश्रुतिकः त्रिश्रुतिकः चतुःश्रुतिकः द्विश्रुतिकः त्रिश्रुतिकः चतुःश्रुतिकः
SR No.034225
Book TitleSangit Makarand
Original Sutra AuthorN/A
AuthorNarad, Mangesh Ramkrishna Telang
PublisherCentral Library
Publication Year1920
Total Pages94
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy