SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ नृत्याध्याय चतुर्थः पादः। समध्वनिसमायुक्तं श्रूयते पुत्रवर्धनम् । राज्याभिवृद्धिरतुलं रणे शत्रुपलायनम् ॥८॥ एकमेकं भिन्नरूपं ध्वनि यत्र. शृणोति यः। शिवनादे भवेद्याधिः शत्या दारिद्रमामुयात्॥९॥ (इति मृदङ्गलक्षणम् ।) अरेखा सारिणी चैव सम्पसारी ततः परम् ।। समगैकैष कैवालं हस्तसंयुक्तमेव च ॥१०॥ . अरेखा सम्पुटीयुक्ते पुरोदृष्टिमवेक्षते। सारिणी दक्षिणभुजे करौ खण्डयुतौ द्रुतौ ॥११॥ प्रसारिणी वामभुजे हस्ते हस्तकनिष्ठिके।.. अङ्गुली करणाभावे वेष्टितावन आन्यको ॥१२॥ समगैकेति विख्याता हस्तौ वामस्तने धृतो। . कैवालं दक्षिणकुचे लग्नौ बूचुकदर्शनम् ॥१३॥ चतुरं च कुवलं च धृतहस्तमनूरणम् । परिक्रमं च पते पासंयुतमतं विदुः ॥१४॥ चतुरं कमलं हस्तमुन्नतपार्श्वदक्षिणे । वामे पताकववृत्ता चलनं च कुवालकम् ॥ १५॥ कनिष्ठाङ्गुलिमुचेन वलये धृतहस्तकम् ।। समपादतलौ दृष्टिपार्वेकैककरो मतः॥१६॥ ससर्पफणिप न ऊन्तिलपुरो यदि। दक्षिणे कटिनृत्यं च करोति च मनूरणम् ॥१७॥ वामपार्श्वे तु वलयं हस्तं यत्र करोति सः। . तर्जन्यङ्गुष्टकं रन्ध्र परिक्रममुदीरितम् ॥१०॥ कुरुडायी चित्रतरं तथा चित्रकलीति च। घनरवं नागवन्धं चक्रनमरिका तथा ॥ १९॥ अतिचक्रभ्रमरी विधृतभ्रमरिका ततः।.. अष्टभ्रमरिकाण्येव नारदेन विचर्षिता ॥ २०॥
SR No.034225
Book TitleSangit Makarand
Original Sutra AuthorN/A
AuthorNarad, Mangesh Ramkrishna Telang
PublisherCentral Library
Publication Year1920
Total Pages94
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy