SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ सङ्गीतमकरन्दे विलासिनोऽन्तः पुरतो विसारिणः कङ्कणैः कूजित किङ्किणीरवैः । अतिखरूपा बहुवल्गुभाषिणः स चामराः पार्श्वगता विरञ्जिताः ॥ २३ ॥ डोलचामरकराग्रवर्तिनो वैरविवेककविवाद्यकारकाः (१) । सर्वशस्तदनुरक्षकादयः पार्श्ववर्त्तिननिरीक्षणोक्तयः (१) ॥ २४ ॥ (अथ) नटविशेषः । चतुर्षाभिनयाभिशो नटो भाषाविवेकवित् । नर्तनः सूरिभिः प्रोक्तो मार्गन्नृत्यकृतश्रमः ॥ २५ ॥ अनुभावविभावजानता रसभावादिकरञ्जकश्रियः । नदभावविवेकबन्धनो रचिताकालविभेददेशिकः ।। २६ ।। अथ घर्घरिकः । बिभ्रन्मुण्डशिखाविलिप्तविभवो भस्माङ्गशारीरको बिभ्रद्धर्घरिकाश्च पेशलकलातालप्रवीणस्तथा । पञ्चाङ्गे कुशलो (लः) सभापति घर्घर्याः पदुदीर्घकाललगमास्तालज्ञकैर्वर्णिताः ॥ २७ ॥ अथ पात्रलक्षणम् । समेलनैः सर्वकलासुशोभितैरनेकवस्त्राभरणैरलङ्कृतैः । उपाङ्गतालाङ्गमृदङ्गचातुरैः समेत्य पात्रा जवनीतटे स्थिताः ॥ २८ ॥ ......... १ अस्मिन् रथोद्धतावृत्तपादे आयगुर्वक्षरस्थाने लघुद्वयप्रयोगात् छन्दोभङ्गः स्फुट: । शेपुस्तके त्रुटितोऽयमंशः । २ आद
SR No.034225
Book TitleSangit Makarand
Original Sutra AuthorN/A
AuthorNarad, Mangesh Ramkrishna Telang
PublisherCentral Library
Publication Year1920
Total Pages94
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy