SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ सङ्गीतमकरन्दे आकाशसंभवो नादो यः सोऽनाहतसंशितः। ' तमिन्ननाहते नादे विरामं प्राप्य देवताः॥५॥. योगिनोऽपि महात्मानस्तदानाहतसंज्ञके। मनो निक्षिप्य संयान्ति मुक्तिं प्रयतमानसाः॥६॥ सोऽप्याहतः पञ्चविधो नावस्तु परिकीर्तितः। नखवायुजचर्माणि लोहशारीरजास्तथा ॥७॥ नखं वीणादयः प्रोक्ता वंशाचा वायुपूरकाः। चमोणि च मृदङ्गाया लोहास्तालादयस्तथा ॥८॥ देहनादेन ते युक्ता नादाः पञ्चविधाः स्मृताः। गीतं वायं च नृत्यं च त्रयं सङ्गीतमुच्यते ॥९॥ आदी असा विचार्यैव नाव्यं लोके अपश्चितम् (१)। अनाहतात्समाकृष्य ससनामानि.योजितः॥१०॥ तं नादं सतधा कृत्वा तथा षड्जादिभिः खरे। नाभिहत्कण्ठतालुषु नासादन्तोष्ठयोः क्रमात् ॥११॥ षड्जवर्षभगान्धारौ मध्यमः पश्चमस्तथा। धैवतश्च निषादव खराः सप्त प्रकीर्तिताः ॥१२॥ षड्न मयूरो वदति चातको ऋषभ तथा (१)। अजो विरौति गान्धारं कौश्चः कणति मध्यमम् ॥१३॥ पुष्पसाधारणे काले पिक कूजति पञ्चमम् ।। .. अश्वच धैवतं चैव निषादं च गजस्तथा ॥१४॥ एवं खरान समाकृष्य वीणादिषु निधाय च । तेन चाहतनादेन सङ्गीतमकरोत्तदा ॥ १५॥ . सरखव्याध वीणायां षडाविखरसंयुतम् । पाठयामास सर्वेषां हृयं श्रुतिमनोहरम् ॥ १६ ॥ रूपालप्ती रागालतिरिति स द्विविधः स्मृतः। रागास्तन्ननतानांवरूपतः शब्द उच्यते ॥१७॥ बस लोकस्य पाठोऽशुद्धः वर्तते । पुस्तकान्तरालाभात् दर्शपुस्तके यथा दृष्टः तथैवात्र निबेशि चातको रिषभ इति पाठे ‘सन्धिदोषो न स्यात् । - ३ 'रागखममतानाथो स्मकः शब्द उच्यते' इति शुद्धः पाठः स्यात् . . . . .
SR No.034225
Book TitleSangit Makarand
Original Sutra AuthorN/A
AuthorNarad, Mangesh Ramkrishna Telang
PublisherCentral Library
Publication Year1920
Total Pages94
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy