SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ ४१७ सात्विकभावपरीक्षा] नृ०र० को०-उल्लास १, परीक्षण १ तदत्रान्तर्मनोरूपत्वाख्याभावाचवायतः। .... भौतिकाख्यविकारान्ता चेतोवृत्तिरिह स्फुटा॥ प्राणभूमौ तु विश्रान्ता दर्शिता स्थूलदर्शिना। अत्राष्टत्वं स्थूलशा वस्तुतोऽनन्तता मता ॥ र(?)त्युच्चलतया श्वासोच्छ्रासरूपतयान्यकः । क्रोधोऽन्तरा समुदितो बाह्योऽन्यः खेदहेतुकः॥ आनन्दोऽप्येवमेवेष्टः शोकजे तु गलग्रहे। अन्योन्य एव तेनाष्टाविति स्थूलदृशां दृशा ॥ देहात्ममानिनां तेन नीचानां झटिति स्फुरन् । उत्तमानां तु देहादिव्यतिरिक्तात्ममानिनाम् ॥ ४१८10 विवेकशालिनां चान्तर्न बहिश्यते कचित् । योगिनां सर्वथा नेति तैर्यथैवोपदिश्यते ॥ ४१९ अतो भूतानुग्रहाचाष्टधा प्राणाद्यनुग्रहात् । स मनोजवलनाद् ध्यानाद् रोमहर्षः प्रजायते ॥ अयमों मया यावदुपयोगं प्रदर्शितः । आगमस्यानुरोधेन लोकाभिप्रायवेदिना ॥ नाव्याभिप्रायमाश्रित्य सात्त्विकत्वं निरूप्यते । अत्र प्रयत्ननिर्वाः सात्त्विका इति संमतम् ॥ ४२२ रोमाञ्चादि यथा बाद्यमान्तरं स्यात्तथा नटैः। कर्तुं न शक्यते व्यग्रैः शिक्षामात्रोपजीविभिः॥ ४२३ 20 अलमेतेन 'चेन्नैवं लोकानुकृतिरूपकम् । सात्त्विकं तद्भवा भावाः सात्त्विका आन्तरा मताः॥ प्राणाचनुग्रहाते स्युरितराङ्गं तथेप्सिताः। ननु बाष्पादि यहाचं नाव्यमस्तु-तदत्र किम् ॥ तेनान्तरालिकेन स्यात् कृत्वे(?त्ये)नेति तथा न हि । इदमत्र तु तात्पर्य ये भावा नाव्यगामिनः॥ कुर्वन्ति सुखदुःखे ये तथा येऽभिनयन्ति ते। बाह्यादयस्तु ते कार्या यथा नो शङ्कितास्तथा ॥ ४२७ बाह्यधूमादिहेतूस्था दुःखजैरान्तरालिकैः। . बाष्पादिभिस्तुल्यरूपा नाट्यधर्मिप्रयोजिताः ॥ ४२८30 1 60 विधाता। 2 ABO मेवष्टः। 3 ABC °शालिनी। 4 0 योनिनां। 5 ABO माता । 6 ABO सटा। 7 ABC अलमेते च तेनैवं । 8 ABC °भाषा। 9 BC नामस्तु। 10 ABC धर्मी। ४२४ ४२५ 25 ४२६
SR No.034221
Book TitleNrutyaratna Kosh Part 01
Original Sutra AuthorN/A
AuthorKumbhkarna Nrupati
PublisherRajasthan Purattvanveshan Mandir
Publication Year1957
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy