SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ २३० ... २३१ उत्थापना] नु०.२० को०-उल्लास १, परीक्षण १ जर्जरग्रहणं कार्य कलयैकिकयैव तु।..... तृतीये परिवर्ते च तत्र ममिमं जपेत् ॥ ... नक्षत्रेभिजिति त्वं तु प्रसूतः शत्रुकर्शनः । जयं चाभ्युदयं चैव पार्थिवाय प्रयच्छ वै ॥ चतुर्थे परिवर्तेऽथ सूत्रभृत् कुतपोन्मुखः । विक्षेपवेधौ रचयन् पदों पञ्चपदी ब्रजेत् ॥ शशताशा सन्निपातौ पातास्यस्रधुवागताः। द्वादशैस्तैर्द्विगुणितैः परिवर्तद्वयं भवेत् ॥ परिवर्तद्वयं चात्र कला द्वादशकं भवेत् । आदावन्तेऽष्टमे तुर्ये दशमे गाः परे चलाः॥ इयमुत्थापनी यस्तापातास्तालादिका इह । चतुरस्रात् पादहीना: - २३२ २३३ २३४ 10 16 [परिवर्तिनी।] अथ स्यात् परिवर्तिनी ॥ २३५ - सूत्रभृत्ममुखा अस्यां परिवर्त्य चतुर्दिशम् । कुर्वन्ति लोकपालानां वन्दनानि यतस्ततः॥...२३६ परिवर्तिनी ध्रुवाऽस्यां तु सर्वे ला अन्तिमो गुरुः ।। चत्वारश्चरणा छन्दो जगती चातिपूर्विका॥........ २३७ • यथा-त्रिनयनमभिनवमृषभगति, अनपररवनववनकलनम् । मदनकदनकरनयनवरं भजत भुवनभयशमनशिवम् ॥ २३८ 20 अस्यामाथाश्चतस्रः स्युः कला गुरुतया [च या]। चतुलाः स्युः परा इत्थं कलाः षोडश कीर्तिताः॥ २३९ । ताभिरष्टौ संनिपाताः संनिपातद्वयं तथा। भवेत् प्रतिदिशं कुर्यात् दिङ्नाथेभ्यो नमः क्रमात्॥ २४० विक्षेपवेधौ रचयन् पूर्वोक्तः क्रमतः सुधीः । प्राङ्मुखः प्रणमेत् पश्चपदीं गच्छन् सुराधिपम् ॥ २ उत्क्षिप्य दक्षिणं पादं वामवेधेन पूर्ववत् । ...... कुर्वन् पश्चपदीं तत्र निवर्तेत कलाद्वयात् ॥ ....... कलाद्वयेन गमनमियमत्र चतुष्कली। .. एकैकाशाधिनाथस्य नमस्करणकर्मणि ॥ २४३३० 1 ABO कलाये। 2 0 भूत्। 3 ABO पदो। 4 ABO °र्विकाम् ।..
SR No.034221
Book TitleNrutyaratna Kosh Part 01
Original Sutra AuthorN/A
AuthorKumbhkarna Nrupati
PublisherRajasthan Purattvanveshan Mandir
Publication Year1957
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy