SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ ] नृ० २० को०- उल्लास १, परीक्षण- १ कृत्वा कुर्युस्तालयुक्तं गीतं तत्र ध्रुवाः पुनः । सप्तखरोद्भवास्ताः स्युः सुगतिश्च सुगन्धिनी ॥ रौद्री पाञ्चादनी तद्वत् पाञ्चालिन्यथ देवती । अश्विनीति क्रमादाभिर्ग्रहणं स्यात् प्रसादनम् ॥ चतुरस्रभिदास्तिस्रस्तिस्रोऽप्याद्यासु तत्पराः । तिस्रस्त्र्यस्त्रभिदाखेवं दैतिनीवदिहाश्विनी || एतगाथाभिरा तोद्यवादनं राजशिष्यया । ॥ इत्यारम्भः ॥ [ वक्रपाणि: । ] तथा पाणिविभागार्थं वक्रपाणिर्विधीयते ॥ अत्र वक्राङ्गान्तमाहुः दुष्करं पाणिरुच्यते । गाथालक्षितपूर्वाला 'पाभिरातोद्यवादनम् ॥ - ॥ इति वक्रपाणिः ॥ * [ परिघट्टना । ] 'तरुयोजःकरणार्थं च भवेच्च परिघट्टना । एतगाथाभिरातोद्यं वादयेद वादकोत्तमः ॥ ॥ इति परिघट्टना ॥ [ संघोटना ।] वाद्यवृत्तिविभागार्थं भवेत् संघोटनाविधिः । अङ्गुष्ठाभ्यां च तर्जन्या तत्रीवादनतो भवेत् । गाथाभिरुक्तपूर्वाभिरिहातोयं प्रवादयेत् ॥ ॥ इति संघोटना ॥ * [ मार्गासारितम् । ] ती भाण्डसमायोगाद् मार्गासारितमिष्यते । चित्रादि त्रिषु मार्गेषु करणैर्धातुभिः समम् ॥ ॥ इति मार्गासारितम् ॥ * * १६० १६९ १६२ १६३ 10 १६४ १६५ १६६ 5 I ABO स्ता। 2 ABC 'रात्मेद्द' | 3. ABC पूर्वायाला । 4. App: तंत्रौजः । 5 430 संखोटमा । 15 20 १६७ 25
SR No.034221
Book TitleNrutyaratna Kosh Part 01
Original Sutra AuthorN/A
AuthorKumbhkarna Nrupati
PublisherRajasthan Purattvanveshan Mandir
Publication Year1957
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy