SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ ४० रू को उल्लास १, परीक्षण १ [सभापति सुधाधवलितं शुलं मानाभगिमनोहरम् ।। अन्येष्वपि च कोष्ठेषु यथायोग्योन्नतानि तु॥ सनानि प्रकल्प्यानि विविधानि शुभानि च । नेपथ्यभित्तितो भित्तिं दशहस्तान्तरां दृढाम् ॥ पञ्चहस्तोन्नतां कुर्यात् परितोऽन्यां सनिर्गमाम् । तत्र रक्षिजनाः स्थाप्या अप्रमत्ताः समन्ततः॥ एवंविधानसंयुक्तं नाट्यवेश्म भुवो विमुः। जयायुःकीर्तिजननमन्यथा न शुभावहम् ॥ ॥ इति नेपथ्यगृहलक्षणम् ॥ १११ 10 15 [ सभापतिलक्षणम् ।] रामाधुत्तमनायकप्रतिनिधिः स्वस्थः कुलीनो युवा पात्रापात्र विशेषवित् स्थिरतमप्रेमा कलाकोविदः । गीतज्ञः सकलागमार्थनिपुणो 'विद्वत्प्रियः सत्यवाक् खाधीनाखिलसेवको बहुधनोऽभीष्टार्थदानोबुरः॥ ११४ रूपखी परचित्तविद् गुणगणग्राही कृतज्ञो गुणी धर्मिष्ठो रसभावविजनमनोहारी सुवेषः सुखी । शृङ्गारी बहुदोऽनपेक्ष्यविभवः कीर्तिप्रियः कामुकः प्राप्तौचित्यविशेषविच्छुचिमनाः प्रोक्तः समाधीश्वरः ॥ ११५ ॥ इति सभापतिलक्षणम् ॥ [ सभासन्निवेशः।] पीठस्यास्य पुरः सभास्तरणयुक्सद्वेदिकायां विभु मं खस्थविचित्ररत्नखचितं सिंहासनं भाखरम् । अध्यासीत तदग्रदेशमहितो मन्त्री ततो दक्षिणे नानाशास्त्रकलाविशेषकुशलाः काव्यानिष्ठामिताः ।। ११६ विश्वार्थाभिनयप्रपञ्चचतुरास्तौर्यत्रिकज्ञा रसा. वेशाभिज्ञ नवीनबुद्धिविभवाः खखामिचेतोविदः।। भावज्ञाः कवयो विशेषविदुषः सत्पण्डितामात्र ये वैद्या ज्योतिषशास्त्रनिष्ठधिषणा ये भूपतेर्वल्लभाः॥ ११७ - 1 ABO विद्विति। 2 ARC °मिक्षनन । 3 ABO नष्ठ । ....... 25
SR No.034221
Book TitleNrutyaratna Kosh Part 01
Original Sutra AuthorN/A
AuthorKumbhkarna Nrupati
PublisherRajasthan Purattvanveshan Mandir
Publication Year1957
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy