________________
नृ० १० को०-उल्लास १, परीक्षणे १ [नाट्यशालांनिर्माणम् ब्राणायुपंविच्छन 'पीठनेपथ्यवेश्मनोः। .. 'खार्याक्रान्तं भुवा साकं चतुर्हस्तान्तरालतः ॥ प्रतिकोणं यथा कोणस्तम्भाभ्यां सह सर्वतः। तथा षोडश संस्थायाः स्तम्भाः सूत्रानुरोधतः॥ आयामे तेऽष्टहस्ताः स्युर्विस्तारे स्युश्चतुःकराः। चतसृष्वपि काष्ठासु रङ्गपीठस्य कोष्ठकाः॥ ते त्रयस्त्रयोऽसंभूय स्युश्चतुःषष्टिसंख्यकाः। स्तम्भा एकोनपञ्चाशनाव्यवेश्मनि कोष्ठकाः ॥ मूर्ध्नि तेषां विचित्राणि काष्ठानि परिकल्पयेत् । भरणाख्येषु काठेषु विचित्राः शालभञ्जिकाः ॥ .. कार्या मूर्द्धसु तेषां स्युर्धरिण्यः शिल्पिसंस्कृताः । ताखथ स्थापनीयं स्यात् तिर्यग् दारुचयं दृढम् ॥ परस्परं संहताः स्युः पटिकास्तत्र दारुजाः।
सुश्लिष्टसंधिकं रन्ध्र निर्मुक्तं स्याद् यथा तथा ॥ 15. छावनीयं प्रयत्नेन काष्ठानामन्तरालकम् ।
छादनक्रममाश्रित्य परं लोहानुसारतः॥ तथा सुधा निघेयाऽत्र यथा चन्द्रकराः परम् । तत्रानुबिम्बमासाद्य चन्द्रकोटिभ्रमावहाः ॥ स्युरेवं भित्तिकर्मायो शिल्पिवयः प्रयोजयेत् । स्तम्भ वा नागदन्तं वा वातायनमथापि वा ॥ कोणं वासप्रतिद्वारं द्वारं विद्धं न कारयेत् । दृढमूला समा भित्तिः पक्वेष्टकचिता हढा ॥ यथोचितद्वारदेशस्तम्भाच्छादनोचिता। चन्द्रबिम्बप्रतीकाशा सुधालेपविभूषिता॥ विचित्रचित्र संयुक्ता वात्स्यायनविनिर्मितैः । रतप्रबन्धरुचिरा नानानाटकचित्रिता ॥ नायिकानायको पेतनानारूपविचित्रिता। लताशृङ्खलिकापिण्डीभेदबन्धविनिर्मितैः॥ 1 80 पीठे ने। 2 ABC स्वस्वाक्रान्तं । 3 BC स्तम्भास्यसह। 4 BG तेषा। 5 450 साति ! 6 80 सुयुका। 7 B0 °नायिको ।