SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ मेदपाटदेशाधीश्वर-श्रीकुम्भकर्णनृपति-विरचितः नत्य रत्न कोशः। प्रथमोल्लासे प्रथमं परीक्षणम् । [मङ्गलम् ।] उचैर्नाथ सृजाङ्गहाररचनां सद्धस्तकोल्लासिनी ‘खान्येवं करणानि योजय पदे मा संभ्रमं प्रापय । कौचे चारचयाशयानुगतिकाश्चारी शुभे मण्डले संप्रोक्तोऽद्रिजयेति सौरतरसे नृत्यन् शिवः पातु वः॥ १ एतत् किं जलमाङ्गिक ननु मृषा किं वाचिकं तन्यते नो मिथ्या सहशं तदेवमधुनाऽऽहार्य विभो युज्यते। 10 मुग्धे सात्त्विकमेतदन्न विदितं किं नेति ते तत्त्वतो ......गङ्गां मूर्द्धनि गोपतो विजयते शम्भोगिरां विभ्रमः॥ २ . शिरोदेशे[चन्द्रं १] रुचिरकरपद्मेऽक्षवलयं . बरे वक्षःपीठे पृथुभुजगहारोज्वलमणिम् । शिवां पार्वे कव्यां फणिमणिगणारब्धरशनां पवाजे विभ्राणः कटकमहिजं वोऽवतु शिवः॥ [नाट्यशास्त्रस्य निष्पत्तिः।। पाव्या(नाव्या ?)देरुपयोगार्थमथ नृत्यं प्रपश्यते । - तदभावे यतः सर्व निर्जीवमिव भासते ॥ न नृत्येन समं किञ्चिद् दृश्यं श्रव्यं च विद्यते। चतुर्वर्गफलावाप्तिर्नृत्यादेव यतः स्मृता ॥ कैश्चिद् ब्रह्मादिभिर्धर्मः कैश्चिदर्थोऽप्युपार्जितः। कैश्चित् कामफलं प्राप्तं कैश्चिन्मोक्षोऽपि नृत्यतः॥ .. प्रागल्भ्यमप्रगल्भानां सौभाग्यं च तदर्थिनाम् । उत्साहो हीनमनसां कीर्तिरौदार्यशालिनाम् ॥ 't a begins :-श्रीगणेशाय नमः, BG ० ॥ श्रीगोपीजनवल्लभाय नमः ॥ 1 ABO द्वार। 2 ABO °री। 3 B0 द्रियते। 4 ABC °देशेरुचि। 5 ABO मणि। 6 Bo-*ता। 70 चि ब्रह्मा। ४20 25
SR No.034221
Book TitleNrutyaratna Kosh Part 01
Original Sutra AuthorN/A
AuthorKumbhkarna Nrupati
PublisherRajasthan Purattvanveshan Mandir
Publication Year1957
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy