SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ नृ०२० को०-उल्लास १, परीक्षण ४ [करकर्माणि करस्य करणं नाम तदावेष्टितमीरितम् ॥ ... ३६ ॥ इति आवेष्टितम् ॥१॥ अङ्गुल्योऽनुक्रमेणैव निर्गच्छन्ति तलाबहिः । वक्षस्तोऽपि करस्तद्वत् तदुद्वेष्टितमीरितम् ॥ ॥ इति उद्वेष्टितम् ॥२॥ आवर्तितकनिष्ठाद्यमेवमेव प्रकीर्तितम् ॥ ॥ इत्यावर्तितम् ॥ ३॥ तथैव कनिष्ठा(?ष्ठि)[कायमुद्वेष्टित वदीरितम् । परिवर्तितनामैतत् करणं करसंश्रितम् ॥ .. . ॥ इति परिवर्तितम् ॥४॥ ॥ इति चत्वारि करणानि ॥ [करकर्माणि ।] विंशतिः करकर्माणि नामलक्ष्माणि वस्यतः)। धूननं श्लेषविश्लेषौ क्षेपो रक्षणमोक्षणे। परिग्रहो निग्रहो ह्युत्कृष्टया कृष्टिविकृष्टयः॥ ताडनं तोलनं छेदभेदो स्फोटनमोटने। विसर्जनमथाह्वानं तर्जन चेति विंशतिः॥ ____इति विंशतिः करकर्माणि ॥ [हस्तक्षेत्राणि । पार्श्वद्वयं पुरस्ताच पश्चादूर्ध्वमधः शिरः । ललाटकर्णस्कन्धोरोनाभयः कटिशीर्षके । ऊरुद्वयं च हस्तानां क्षेत्राणीति त्रयोदश ॥ ॥ इति त्रयोदश हस्तक्षेत्राणि ॥ येनाहार्य जगति जगतीनाथसर्वखमुर्वी धार्या पायर्या समग्रा वितरणसरणिः कार्यमार्यानुरूपम् । स्मार्य रामानुचरितमनिशं दार्यमारं समग्रं तेनाहार्या भिनयनिगमो'कार्यशेषः क्षितीशः ॥ 1 ABO उद्वेष्टितम् । 2 ABG यदिव। 3 ABC ग्रह्योत्कृ। 4 80 पर्या। 5 BO मारस। 6 BO °हाया। 7 B0 निगमौ । 8 ABO क्षितीशा। 20 25
SR No.034221
Book TitleNrutyaratna Kosh Part 01
Original Sutra AuthorN/A
AuthorKumbhkarna Nrupati
PublisherRajasthan Purattvanveshan Mandir
Publication Year1957
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy