SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ 0 10 15 65 20 25 नृ० २० को०- उल्लास १, परीक्षण ३ अलसा निपतत्तारा खस्तापाङ्गा विलोकिनी । दूराद् ग्लानोभयपुटा दृष्टिः श्रान्ता श्रमार्तिषु ॥ ॥ इति श्रान्ता ॥ 11 * 'लज्जिताऽन्योऽन्यतः स्पृष्टपक्ष्माग्रा किञ्चिदग्रतः । मीलतारा विनम्रोर्द्धपुटा सापत्रपाभरे ॥ ॥ इति लज्जिता ॥ ४ ॥ * व्यामूढे वाच्यता तिर्यग्मुहुश्चकिततारका । नातिस्थिरा निवृत्ता प्रागीक्षणाद्वहिरुन्मुखी । शङ्कायां शङ्किता दृष्टिर्नाट्यविद्भिरुदाहृता ॥ ॥ इति शङ्किता ॥ ५ ॥ * पतितोर्ध्वपुटा दृष्टिः किञ्चिन्मीलिततारका । 'स्फुरदाश्लिष्टपक्ष्माग्राप्यधोनीतकनीनिका ॥ विनम्रोर्ध्वपुटा दृष्टिर्मुकुलेति प्रकीर्तिता । निद्रायामियमानन्दे हृद्ययोः स्पर्शगन्धयोः ॥ ॥ इति मुकुला ॥ ६ ॥ * मीलितार्धपुटा किञ्चिदस्फुटार्धकनीनिका । उक्तार्षमुकुला दृष्टिराह्लादे विनियुज्यते ॥ ॥ इत्यर्धमुकुला ॥ ७ ॥ * अन्तर्निविष्टतारा या मलिना मन्दचारिणी । विश्लथभ्रूपक्ष्मपुटा ग्लाना ग्लानौ नियोजिता । अपस्मारादिकेऽप्येषा संप्रोक्ता भरतादिभिः ॥ wwwww | इति ग्लाना ॥ ८ ॥ * किञ्चित्कुञ्चत्पुटा तिर्यक् शनैर्गृढं विलोकिते । तिर्यक पतिततारा या जिल्ह्यापाङ्गपटत्पुटा । जडतायामसूयायामालस्ये च नियुज्यते ॥ ॥ इति जिह्ना ॥ ९ ॥ * 1 ABC पुरदा । [ भ्रान्ता ३५ ३६ ३७ ३८ ३९ ४० ४१ ४२
SR No.034221
Book TitleNrutyaratna Kosh Part 01
Original Sutra AuthorN/A
AuthorKumbhkarna Nrupati
PublisherRajasthan Purattvanveshan Mandir
Publication Year1957
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy