SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ काव्यादर्शनामसंकेतसमेतः [४ च० उल्लास: ] अत्र वस्तुना येषां कामिनामसौ राजा स्मरस्तेभ्यो न कश्चिदपि तदादेशपराङ्मुख इति जाग्रनिरुपभोगपरैरेव तैनिधातिवाह्यत इति अवेनराज्यपदघोत्यं वस्तु प्रकाश्यते । निशितशरधियार्पयत्यनको शि मुरशः स्वबलं वयस्यराले । दिशि निपतति यत्र सा च तत्र व्यतिकरमेत्य समुन्मिषन्त्यवस्थाः ॥८६॥(११) अत्र वस्तुना युगपदवस्थाः परस्परविरुद्धा अपि प्रभवन्तीति व्यतिकरपदद्योत्यो विरोधः। वारिजन्तो वि पुणो सन्दावैकअत्थियेण हिअएण। 10 थणहरैर्वंअस्सएण विसुद्धजाई ण चलइ से हारो॥८७॥(१२) अत्र विशुद्धजातित्वलक्षणेन हेत्वलंकारेण हारोऽनवरतं कम्पमान ऐवास्त इति न चलतीतिपदव्यङ्ग्य वस्तु । सो मुद्धसामलको धम्मिल्लो कलिअललिअणिअदेहो । तीए खैन्धादबलं गहिअ सरो सुरैयसंगरे जअइ ।।८८॥(१३) अत्र रूपकेण मुहुर्मुहुराकर्षणेन तथा केशपाशः स्कन्धयोः प्राप्तो यथा रतिविरतावप्यनिवृत्ताभिलाषः कामुकोऽभूदिति स्कन्धपदधोत्या विभावना । एषु कविप्रौढोक्तिमात्रनिष्पनशरीरः। कविप्रौढोक्त्या स्मरस्य राज्ये कामिनो भृत्याः, ते चोपभोगनिष्ठत्वात् स्मरादेशपरा इति वस्तु व्यक्ति ॥ 20 'अराले' वक्रे तारुण्यरूपे । 'सा' इति हछ । 'व्यतिकरं' मिश्रीभावम् । अवस्था अभिलाषचिन्तनाधा दश । तासां चान्योन्यविरुद्धानां योगपघमसंभाव्यमिति विरोधालंकारो व्यायः॥ • 'वार्यमाणोऽपि पुनः संतापकदर्थितेन हृदयेन स्तनभरवयस्येन' । स्तनभरो हि विषमोनतत्वाद्वार[वारं] चलयन् मित्रीभूतः । विशुद्धजातिर्न चलत्यस्या हारः, 25 : किंतु कम्पमान एवास्ते, न त्रुट्यति । विशुद्धजातित्वलक्षणः पदार्थरूपो हेतुः ।। हेत्वलंकारेणेति । काव्यलिङ्गेन ।। 'स मुग्धश्यामलाङ्गो धम्मिल्लः कलितललितनिजदेहः । तस्याः स्कन्धेन बलं लब्ध्वा स्मरः सुरतसंगरे जयति ॥' [छाया] स्मर
SR No.034218
Book TitleKavya Prakash Part 01
Original Sutra AuthorN/A
AuthorMammatacharya
PublisherRajasthan Prachyavidya Pratishthan
Publication Year1959
Total Pages374
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy