SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ बै० उल्लासः ] काव्यप्रकाशः । ग्रीवाभङ्गाभिरामं मुहुरनुपतति स्यन्दने दैत्तदृष्टिः पश्चार्धेन प्रविष्टः शरपतनभयाद् भूयसा पूर्वकायम् । शैष्पैरर्धावलीढैः श्रमविनृतमुख शिभिः कीर्णवम पश्योदग्रप्तत्वाद्वियति बेहुतरं स्तोकमुर्व्या प्रयाति ॥ ४२ ॥ उत्कृत्योत्कृत्य कृत्तिं प्रथममथ पृथूत्च्छोफभूयांसि मांसान्यस स्फिक् पृष्ठ पिण्डद्याद्यवयवसुलभाम्युग्रपूतीनि जग्ध्वा । आत्तस्माय्वन्त्रनेत्रः प्रकटितदशनः प्रेतरङ्कः करङ्कादङ्कस्थादस्थिसंस्थं स्थपुटगतमपि क्रव्यमव्यग्रमत्ति ||४३|| . चित्रं महानेष बैतावतारः क कान्तिरेषाभिनवैव भङ्गिः । लोकोचरं धैर्यमहो प्रभावः काप्याकृतिनूतन एष सर्गः ॥ ४४ ॥ एषां स्थायिभावानाह- रतिहसश्च शोकश्च क्रोधोत्साहो भयं तथा । जुगुप्सा विस्मयश्चेति स्थायिभावाः प्रकीर्तिताः ||३०|| स्पष्टम् । व्यभिचारिणो ब्रूते ➖➖➖ 5 10 15 निर्वेदग्लानिशङ्काख्यास्तथास्यामदश्रमाः । आलस्यं चैव दैन्यं च चिन्ता मोहः स्मृतिर्धृतिः ॥३१ ॥ धनुभावं शङ्कापस्मारत्रासादिव्यभिचारि भयं स्थायिभावो भयानकः । अहृद्यपूतिव्रणकीटादिदर्शनश्रवण विभावोऽङ्गसंकोचननासामुख विकूणनाच्छादन निष्ठीवनाधनुभावोऽपस्मारौय्यमोहगदादिव्यभिचारी जुगुप्सास्थायिभावो बीभत्सः ॥ 20 इष्टदर्शनादिमायेन्द्रजाल | दिविभावो नेत्र विस्ताररोमाञ्चाश्रुस्वेदसाधुवाददानाद्यनुभावो हर्षावेगजडतादिव्यभिचरी चित्तविस्तारात्मा विस्मयः स्थायिभावो रसनीयतां गतोऽद्भुतो रसः ॥ नरकरिणा विष्णुना ॥ २९ ॥ रतिर्हासेति । स्थायित्वमेषामेव । जात एव हि जन्तुरियतीभिः संविद्भिः परीतो 25 भवति । केवलं कस्यचित काचिद् अधिका चित्तवृत्तिः काचिद् ऊना, कस्यचिद् उचितविषयनियन्त्रिता, कस्यचिद् अन्यथा । रत्यादयो हि संपादितस्वकर्तव्यतया लीनफल्पा अपि संस्कारशेषतां नातिवर्तन्ते, वस्त्वन्तरविषयस्य रत्यादेरखण्डनात् ॥ भावयन्ति व्याप्नुवन्ति सामाजिकानां मन इति भावाः । स्थायिनो व्यभिचारिणश्च । निर्वेदः स्वावमाननं, ग्लानिर्बलापचयः, शङ्कानिष्टोत्प्रेक्षा, असुयाक्षमा, 30
SR No.034218
Book TitleKavya Prakash Part 01
Original Sutra AuthorN/A
AuthorMammatacharya
PublisherRajasthan Prachyavidya Pratishthan
Publication Year1959
Total Pages374
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy