SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ [ ० उल्लासः ] काव्यप्रकाशः । शब्दप्रमाणवेद्योऽथ व्यनक्त्यर्थान्तरं यतः । अर्थस्य व्यञ्जकत्वे तच्छब्दस्य सहकारिता ||२३|| शब्देति । न हि " प्रमाणान्तरवेद्योऽर्थो व्यञ्जकः । काव्यप्रकाशेऽर्थव्यञ्जकतानिर्णयो नाम तृतीयोल्लासः ||३|| I सहकारितेति । वित्रक्षितान्यपरवाच्येऽर्थसक्किमुळे शब्दस्यापि सहकारित्वं भव, विशिष्ट शन्दाभित्रेयतया विना तस्यार्थस्य अन्यञ्जकत्वात् । ततः शब्दार्थयोरुभयोरपि व्यञ्जकत्वं केवलमर्थस्यात्र मुख्यत्वम् । नहीति । ध्वननं हि शब्दस्यैव व्यापारः ॥२.३॥ इति भट्ट श्री सोमेश्वरविरचिते काव्यादर्श काव्यप्रकाश संकेते तृतीय उल्लासः ॥ 5 10
SR No.034218
Book TitleKavya Prakash Part 01
Original Sutra AuthorN/A
AuthorMammatacharya
PublisherRajasthan Prachyavidya Pratishthan
Publication Year1959
Total Pages374
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy