SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ 5 [ २ द्वि० उल्लासः] काव्यप्रकाशः। डित्याद्यर्थेषु वा डित्थादित्वमस्तीति सर्वेषां शब्दानां जातिरेव मवृत्तिनिमित्तमित्यन्ये । तद्वानपोहो वा शब्दार्थः कैश्चिदुक्त इति ग्रन्थगौरवभयात् प्रकृतानुपयोगाच न देर्शितम् । स मुख्योऽर्थस्तत्र मुख्यो व्यापारोऽस्याभिधोच्यते ॥८॥ स इति साक्षात्संकेतितः । अस्येति शब्दस्य । मुख्यार्थबाधे तद्योगे रूढितोऽथ प्रयोजनात् । अन्योऽर्थों लक्ष्यते यत् सा लक्षणारोपिता क्रिया ॥९॥ भिद्यमानेष्वभिद्यमानो यन्महिम्ना डित्यो डित्थ इत्येवमादिरूपत्वेन अभिन्नाकारः प्रत्ययो जायते। तत् तथाभूतं डित्थादिशब्दावसेयवस्तुसमवेतमेव डित्थत्वादि. सामान्यं, तच्च डित्यादिशब्दरभिधीयत इति गुणक्रियायदृच्छाशब्दानामपि जाति- 10 शब्दाद् जातिरेवैकः शब्दार्थ इति भट्टाः । तद्वानिति । जातेरर्थक्रियायामनुपयोगाद विफल: संकेतः, यदाह-'न हि जातिर्दाहपाकादौ उपयुज्यत इति । व्यक्तेस्त्वर्थक्रियाकारित्वेऽपि आनन्त्यव्यभिचाराभ्यां न संकेतः कर्तुं शक्यत इति जात्युपहिता व्यक्तिः शब्दार्थः' इति वैशेषिकाः ॥ अपोह इति । 'जातिव्यक्तितद्योगजातिमबुद्धयाकाराणां शब्दार्थत्वस्य अनुपपद्यमानत्वाद् गवादि- 15 शब्दानामगोव्यावृत्त्यादिरूपः शब्दार्थः' इति बौद्धाः । गोत्वनिषेधो हि शब्दार्थों न पुनर्गोत्वविधिरतव्यात्त्या तु शब्दार्थ स्वीकरोति ॥७॥ शब्दस्य मुख्येन लाक्षणिकेन वा व्यापारेण अर्थावगतिहेतुत्वमिति मुख्यं तावद् अर्थमाह - स मुख्योऽर्थ इति । साक्षात् संकेतितो मुखमिव हस्ताघचयवेभ्योऽर्थान्तरेभ्यः प्रथमं प्रतीयमानत्वात् । यदुक्तम्- 20 शब्दव्यापारतो यस्य प्रतीतिस्तस्य मुख्यता। अर्थावसेयस्य पुनर्लक्ष्यमाणत्वमिष्यते ॥ मुख्यार्थविषयः शब्दोऽपि मुख्यः ॥ तत्रेति । अर्थविषये । समयापेक्षा वाच्या अवगमनशक्तिरभिधा शक्तिः ॥८॥ वाचकस्य शक्तिमुक्त्वा लाक्षणिकस्य लक्ष्यार्थदर्शनद्वारेण व्यापारमाह - 25 मुख्यार्थेति । मुख्यस्यार्थस्य अनुपपत्तेरनुपयोगाच प्रत्यक्षादिप्रमाणेन बाधे तेन मुख्येनार्थेन सह लक्ष्यस्यार्थस्य योगे संबन्धे सादृश्यादौ सति रूढेः प्रयोजनाद वातिपवित्रत्वशीलत्वादेरशब्दान्तरवाच्यात् ताद्रूप्यप्रतिपत्त्यादिरूपाद् अमुख्यः शब्दव्यापारो लक्ष्यार्थविषयो लक्षणाशक्तिः॥ कारिकामेव उदाहरणद्वारेण
SR No.034218
Book TitleKavya Prakash Part 01
Original Sutra AuthorN/A
AuthorMammatacharya
PublisherRajasthan Prachyavidya Pratishthan
Publication Year1959
Total Pages374
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy