SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ [ १० १० उल्लासः ] काव्यकाशः । यथा धूमादि । यत्र तु हेतुफलभूतयोरपि धर्मयोः केनाप्यतिशयेन नानादेशतया युगपदवभासनम् सा तयोः स्वभावोत्पन्न परस्परसंगतित्यागादसंगतिः । उदाहरणम् - -- जस्से वणो तस्से वेर्येणा मणइ तं जणो अलियैम् । दन्तraj कॅओले बहूई विणा सत्तीण || ५३४ || एषा च विरोधबाधिनी न विरोधः, भिन्नाधारतयैव द्वयोरिह विरोधितायाः प्रतिभासात् । विरोधे तु विरोधित्वमेकाश्रयनिष्ठमनुक्तमपि पर्यवसितम् । अपवादविषयपरिहारेणोत्सर्गस्य व्यव - स्थितेः । तथा चैवं निदर्शितम् । २७५ समाधिः सुकरं कार्य कारणान्तरयोगतः । 10 यथा धूमादीति । न हि महान सदेशस्थो वह्निः पर्वतदेशस्थं धूमं जनयति । यदा त्वन्यदेशस्थं कारणमन्यदेशस्थं च कार्ये निबध्यते तदोचितसंग तेरभावाद् असंगतिरलंकारः ॥ हेतुफलभूतयोरिति कारणकार्ययोः ॥ अतिशयेनेति । अतिशयश्च कारणस्य कारणान्तरतो वैलक्षण्यं तच्च एतदेव यद् भिन्नदेशे कार्य तेन जन्यते ॥ 9 5 ननु, त्रुटितधूमखण्डं भिन्ने काले किल कारणाद् भिन्नदेश तयाप्युप- 15 लभ्यते । सत्यम्, अत एव युगपद्ग्रहणम् । तयोः कारणकार्ययोः ॥ दन्तक्षतं कारणं ' जस्सेअ वणो इति । व्रणः । अत्र वधूकपोलस्थं सपत्नीस्था च वेदना कार्यमिति भिन्नदेशत्वम् । यथा वासा बाला वयमप्रगल्भमनसः सा स्त्री वयं कातराः [ सा पीनोन्नतिमत्पयोधरयुगं धत्ते सखेदा वयम् । साक्रान्ता जघनस्थलेन गुरुणा गन्तुं न शक्ता वयं दोषैरन्यजनाश्रितैरपटवो जाताः स्म इत्यद्भुतम् ॥ ] ननु, कारणमन्यत्र कार्यमन्यत्रेति विरोधालंकार एवायमित्याशङ्कयाहएषा चेति ॥ उत्सर्गस्य विरोधस्य ॥ तथा चैत्रमिति । विरोधालंकारेऽपि एकाधारत्वे उदाहृतमित्यर्थः || १२२ ।। [४५ ।।] 20 -इत्यादौ । अत्र अन्यदेशस्थं कारणमन्यदेशस्थं च कार्यम् । अत्र च बाल्यनिमित्तमप्रागल्भ्यमन्यदन्यच्च स्मरनिमित्तकमिति तयोरभेदाध्यवसायः । एवमन्यत्रापि ॥ 25
SR No.034218
Book TitleKavya Prakash Part 01
Original Sutra AuthorN/A
AuthorMammatacharya
PublisherRajasthan Prachyavidya Pratishthan
Publication Year1959
Total Pages374
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy