________________
[ १० ६० उल्लासः ]
काव्यप्रकाशः ।
व्याजस्तुतिर्मुखे निन्दा स्तुतिर्वा रूढिरन्यथा । व्याजरूपा व्याजेन वा स्तुतिः । क्रमेणोदाहरणम् - हित्वा स्वामुपरोधवन्ध्यमनसां मन्ये न मौलिः परो
लज्जामज्जनमन्तरेण न रमामन्यत्र संदृश्यते । यस्त्यागं तनुतेतरां मुखशतैरेत्याश्रितायाः श्रियः
प्राप्य त्यागकृतावमाननमपि त्वय्येव यस्याः स्थितिः || ४९३ || हे लाजतोधिसत्व वचसां किं विस्तरैस्तोयधे नास्ति त्वत्सदृशः परः परहिताघाने गृहीतव्रतः । - तृष्यत्पान्थजनोपकारघटना वैमुख्यलब्धायशो -
भारोद्वहने करोषि कृतया साहायकं यन्मरोः || ४९४ ॥
३०३
स दक्षिणापाङ्गनिविष्टमुष्टिं नतांसमाकुश्चितसव्यपादम् । ददर्श चकीकृतचारुचापं प्रहर्तुमभ्युद्यतमात्मयोनिम् ॥ आदि-ग्रहणाद् वेषादि यथा
10
मुखम् ' । अत्र क्रिया 'धूलिधूम्रा ' इति वर्ण्यस्योक्तिः, 'चलत्प्रोथतुण्डः ' इति संस्थानस्योक्तिः, ' शब्दायमानो विलिखति' इति क्रिययोरुक्तिः ॥
स्वभावश्च स्थानकादिरपि यथा
5
हित्वा' इति । कोऽपि राजानमाह । ' मवद्विधः कोऽपि निर्दाक्षिण्यो नास्ति ' | लक्ष्मी सदृशं तु निर्लज्जं किमपि नास्तीत्यर्थः । लज्जाया मज्जनं ब्रुडनम् ॥ ' हे हेले 'ति । अत्र विपरीतलक्षणया वाच्याद् विपरीता प्रतीतिरिति निन्दायां पर्यवसानम् ||
किं वृत्तान्तैः परगृहकृतैः किंतु नाहं समर्थ
स्तूपण स्थातुं प्रकृतिमुखरो दाक्षिणात्यस्वभावः । गेहे गेहे विपणिषु तथा चत्वरे पानगोटयामुन्मत्तेव भ्रमति भवतो वल्लभा इन्त कीर्तिः ||
15
वल्लीबल्कपिनद्धधूसरशिराः स्कन्धे दधदण्डकम् इत्यादौ ॥ ॥ १०८ - १०९ ॥ मुखे निन्देति । श्रूयमाणा निन्दा | रूढिस्तु अन्यथा स्तुतौ वाक्यतात्पर्यमिति एका ॥ स्तुतिर्वैति । श्रयमाणा स्तुतिः । रूढिस्तु अन्यथा निन्दायां पर्यवसानमिति द्वितीया ॥ एतदेवाह – व्याजरूपेति । छद्मरूपा निन्दाद्वारिकेत्यर्थः || 20 व्याजेनेति । परमार्थेन तु निन्दैवेत्यर्थः ॥
25