________________
काव्यादर्शनामसकेतसमेतः [१९ द० उल्लासः ] ,कव्यस्सेत्यत्र कव्वसममिति, सरिसमित्यत्र च णूणमिति पाठे एषैव समासगा।
वादेर्लोपे समासे सा कर्माधारक्यचि क्यङि । कर्मकोंर्णमुलि वाशब्द उपमाद्योतक इति वादेरुपमाप्रतिपादकस्य लोपे षट् 5 समासेन कैमणोऽधिकरणाचोत्पन्नेन क्यै चि, कर्तरि क्यङि, कर्मकोरुपपदयोर्णमुलि च भवेत् । उँदाहरणम् ,
ततः कुमुदनाथेन कामिनीगण्डपाण्डुना ।
नेत्रानन्देन चन्द्रेण माहेन्द्री दिगलंकृता ॥४०१॥ .... - 10 तथाअसितभुजगभीषणासिपत्रो रुहरुहिकाहितचित्ततूर्णचारः। पुलकिततनुरुत्कपोलकान्तिः प्रतिभटविक्रमदर्शनेऽयमासीत् ॥४०२।।
पौरं सुतीयति जनं समरान्तरेऽसा
वन्तःपुरीयति विचित्रचरित्रचुचुः । नारीयते समरसीन्नि कृपाणपाणे
रालोक्य तस्य लैंसितानि सपत्नसेना ॥४०३॥ मृधे निदाघधर्माभुदर्श पश्यन्ति तं परे।
स पुनः पार्थसंचारं संचरत्यवनीपतिः ॥४०४॥ सकलेन्द्रियाणां परनिर्वृतिपदं अंशांशमात्रेण नोपलभ्यते, न वा श्रूयते' । अत्र 20 यद्यपि सदृशशब्दाभिधेयस्य उत्कृष्टतरगुणत्वेन अप्राप्यताप्रतिपादनाद् उपमानत्वं पलाद् आयातं, तथापि तस्य साक्षाद् अनिर्देशाद् उपमानस्य लोपः ॥ एषैव 'कन्चसमम्' इति कृते समासगा ॥८६॥
उपमावाचकलोपे लुप्तामाह-वादेरिति ' । 'णमुल्य 'न्तं सूत्रम् ॥ 'तत' इति । अत्र समासे उपमावाचकलोपः ।।
'असिते 'ति । अत्र उपमानोपमेययोरेकपदानुपवेशः, पूर्वत्र तु ते पृथग् निर्दिष्टे इति विशेषात् पुनरुदाहृतम् ॥
कर्मणि क्यचि ‘पौर सुतीयती' ति । 'आधारेऽन्तःपुर इवाचारति अन्त:पुरीयती' ति ॥ कर्तरि क्यङि 'नारीयत ' इति ।।
'मृधे निदाघे 'ति । अत्र नित्यसमासे कर्मकोंर्णमुलि इवलोपः ॥ . 30
..
.
15
25