SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ [ ९ नं० उल्लासः ] काव्यप्रकाशेः । पादतद्भागवृत्ति तद्यात्यनेकताम् ॥ ८३ ॥ प्रथम द्वितीयादौ (३), द्वितीयस्तृतीयादौ ( २ ), तृतीयतु (१), प्रथम स्त्रिष्वपि ( १ ) इति सप्त । प्रथमो द्वितीये dates इति प्रथमचतुर्थे द्वितीयस्तृतीये, इति द्वे । तदेवं यथा भ्रमरद्रुमपुष्पाणि भ्रम प्रीत्यै पिबन् मधु । का कुन्दकुसुमे प्रीतिः काकुं दत्त्वा विरौषि यत् || तस्मिन्नेव पादे, यथा ww हन्त हन्तररातीनां धीर धीरर्पिता तव । कामं कामन्दकेनतिरस्या रस्या दिवानिशम् ॥ 1 यमके च पादे, तस्य च भागेषु भवद् अनेकमित्याह — पादतद्भागेति । 10 समस्तपादे वृत्तितया नियता नियतरूपपादैकदेशवृत्तितया च पूर्व द्विधा । तत्र समस्तपादवृत्ति यमकभेदानाह - प्रथमो द्वितीयादाविति । आदिशब्दात् तृतीयचतुर्थ पादग्रहः । यथा । एतानि क्रमाद् मुखसंदंशावृतिसंज्ञानि ॥ ० ० द्वितीयस्तृतीयादाविति । आदिशब्दाच्चतुर्थपादग्रहः । इमे क्रमाद् गर्भसंद ू कसंज्ञे ॥ तृतीयश्चतुर्थे प्रथमस्त्रिष्वपीति तृतीयचतुर्थयोः पादयोः साम्ये तथा 15 चतुर्ष्वपि पादेषु साम्ये, यथा ६। एते क्रमात् पुच्छपङ्क्तिसंज्ञे ॥ प्रथमो द्वितीये, तृतीयश्चतुर्थे इति । यथा । एतद् युग्मकम् || प्रथमस्तुर्ये, द्वितीयस्तृतीये, यथा [ । इदं परिवृत्तसंज्ञम् । एतानि नवापि पादजानि । पादत्रयगतत्वेन तु यमकं नाभिमतमिति प्रथमो द्वितीयतृतीययोर्द्वितीयचतुर्थयोस्तृतीयचतुर्थयोः, द्वितीयस्तृतीयचतुर्थयोरिति चत्वारो भेदा न दर्शिताः ॥ अर्धावृत्तिः श्लोकावृत्तिव 20 इमे समुद्र महायमकाख्ये' ॥ ० ० ० १. प्रान्ते विकल्पोऽयं दत्तः, यथा [ २२९ ९९११ 5
SR No.034218
Book TitleKavya Prakash Part 01
Original Sutra AuthorN/A
AuthorMammatacharya
PublisherRajasthan Prachyavidya Pratishthan
Publication Year1959
Total Pages374
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy