SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ [ ९ नं० उल्लासः ] काव्यप्रकाशः । सितकरकररुचिरविभा विभाकराकार धेरैणिधव कीर्तिः । पौरुषकमला कमला सापि तवैवास्ति नान्यस्य || ३५९ || तदेवं पञ्चधा मतः ।। ८२ ।। अर्थे सत्यर्थभिन्नानां वर्णानां सा पुनः श्रुतिः । यमकं जयति क्षुण्ण तिमिरस्तिमिरान्वैकवल्लभः । वल्लभीकृत पूर्वाशः पूर्वाशा तिलको रविः ॥ २६७ समरसमरसोऽयमित्यादावेकेषामर्थवत्त्वेऽन्येषामनर्थकत्वे भिन्ना - 'सितकरे 'ति । कश्चिद् राजानमाह ' हे क्षितिप भास्कर सदृशचन्द्ररश्मिमनोज्ञप्रभा शुभ्रा कीर्तिः, तथा पौरुषश्रीः, सा चोत्कृष्टा लक्ष्मीस्तवैव, अन्यस्य नास्ति ।' अत्र 'सितकरकर' इत्येकस्मिन् समासे, तथा 'रुचिरविभा विभाकराकारा' इति भिन्ने समासे, तथा 'पौरुषकमला' इति पूर्वेण समासे, 'कमला 10 सापि' इत्यसमासे नाम्नः साम्यम् । यथा वा – 'श्रियः पतिः श्रीमति शासितुं जगज्जगन्निवासः' इति । अत्र प्रथमो जगच्छन्दः शासनक्रियाकर्मभावाभिधानपरः, अन्यश्च निवाससंबन्धाभिधानपर इति तात्पर्यभेदे परेण समासे ॥ नाम्न इति जातावेकवचनम् । तेनैकस्यानेकस्य नाम्नः सकृदसकृच्चावृत्तिः ॥ तत्रैकस्य सकृदावृत्तौ दर्शितम् । एकस्यासकृद्, यथा 1 दशरश्मिशतोपमद्युतिं यशसा दिक्षु दशस्वपि श्रुतम् । दशपूर्वरथं यमाख्यया दशकण्ठारिगुरुं विदुर्बुधाः ॥ अनेकस्य सकृद्, यथा तिमिरान्धा घूकवर्णाः पक्षिणः ॥ अनेकस्यासकृद्, यथा 5 'वस्त्रायन्ते नदीनां सितकुसुमधराः शक्रसंकाशकाशाः काशाभा भान्ति तासां न च पुलिनगताः स्त्रीनदीहंस हंसाः । हंसाभाम्भोदे 'ति ॥८०॥ समजा तत्पतिकृति यमकम् || 'समरे 'ति । अत्र प्रथमः समरशब्दः सार्थको, द्वितीयस्तु अनर्थकः || 'मधुपरा जिपराजितमानिनी' इत्यादौ तु उभयेषामनर्थकत्वम् । न च तदर्थस्यैत्र शब्दस्य शक्यमुच्चारणं पुनरुक्तदोषादिति सामर्थ्य लब्धे ऽप्यर्थभेदेऽर्थमिन्नग्रहणाद् 'अहोमध्यम होमध्यम्' इत्यादौ । तथा 15 20 25
SR No.034218
Book TitleKavya Prakash Part 01
Original Sutra AuthorN/A
AuthorMammatacharya
PublisherRajasthan Prachyavidya Pratishthan
Publication Year1959
Total Pages374
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy