SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ [ ५ स० उल्लासः ] काव्यप्रकाशः। अत्र द्वितीयतृतीयगणौ सकारभकारौ । विकसितसहकारतारहारिपरिमपुजितगुञ्जितद्विरेफः । नवकिसलयचारुचामरश्रीईरति मुनेरपि मानसं वसन्तः ॥२१८।। अत्र हारिप्रमुदितसौरमेति पाठो युक्तः । यथा वा-- अन्यास्ता गुणरत्नरोहणभुवः कन्या मृदन्यैव सा संभाराः खलु तेऽन्य एव विधिना यैरेष सृष्टो युवा । श्रीमत्कान्तिजुषां द्विषां करतलात्स्त्रीणां नितम्बस्थलाद् । ___ दृष्टे यत्र पतन्ति मूढमैनसां शस्त्राणि वस्त्राणि च ॥२१९॥ अत्र वस्त्राण्यपीति पाठे लघुरपि गुरुतां भजते ।। हा नृप हा बुध हा कविबन्धो विमसहस्रसमाश्रय देव । मुग्धविदग्धसमान्तररत्न कासि गतः कवयं च तवैते ॥२२०।। हास्यरसव्यञ्जकमेतद् वृत्तम् । न्यूनपदं यथातथाभूतां दृष्ट्वा नृपसेंदसि पाचालतनयां 15 वने व्याधैः सार्ध मुचिरमुषितं वल्कलधरैः। विराटस्यावासे स्थितमनुचितारम्भनिभृतं गुरुः खेदं खिन्ने मयि भजति नाथापि कुरुषु ॥२२॥ अत्रास्माभिरिति, खिन्ने-इत्यस्मात्पूर्वमित्यमिति च । . . अधिकं यथा-- शक्यते । यस्य इति कामस्य । एष 'केवलं प्रतिपक्षैः' ब्रह्मचारिभिः। सकारभकाराविति अश्रव्यौ बन्धशैथिल्यात् ॥ 'हारी 'ति अमाप्तगुरुभावोऽन्तलघुः । पुष्पिताप्रायां हि च्छन्दसि विषमपादेऽन्त्यो यगणः॥ 'कन्या 'इति कुमारी । अद्य यावद् अनया एनं विमुच्य न कश्चिदन्यो 25 विहित इत्यर्थः ।। ' वस्त्राण्यपि 'इति ण्यकारस्य महापाणत्वाद् अन्त्यस्यापि महामाणत्वमित्यर्थः॥ 'मुग्धविदग्धसभयोरन्तर्मध्ये रत्ने 'ति संबोधनम् ॥ हास्यरसेति करुणरसाननुगुणम् ॥ इत्थमिति चेति नोक्तं, ततो 20
SR No.034218
Book TitleKavya Prakash Part 01
Original Sutra AuthorN/A
AuthorMammatacharya
PublisherRajasthan Prachyavidya Pratishthan
Publication Year1959
Total Pages374
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy