SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ [सं० उल्लासः काव्यप्रकाशेः। "श्रितक्षमा रक्तभुवः शिवालिक्तिमूर्तयः । विग्रहक्षपणेनाध शेरते ते गतासुखाः ॥ १९७॥ अत्र क्षमादिगुणयुक्ताः सुखमासत इति विवक्षिते हता इति "विरुदा प्रतीतिः। पदैकदेशे यथासंभवं क्रमेणोदौहरणानि-- अलमतिचपलत्वात्स्वप्नमायोपमत्वात परिणतिविरसत्वात्संगैमेन प्रियायाः। स्नेहं समापिबति कजलमादधाति सर्वान् गुणान् दहति पात्रमधः करोति । योऽयं कुशानुकणसंचयसंभृतात्मा दीपः प्रकाशयति तत् तमसो महत्त्वम् ॥ अत्र हि प्रकाशनक्रियाया एव प्राधान्यविवक्षा, नान्यासामिति तासां 10 तत्समशीर्षिकया निर्देशो दोषः । स हि तत्र शत्रादिमिरेव वक्तुं न्याय्यो, न आख्यातेन । यथा 'विभ्राणः शक्तिमाशु प्रशमितबळवचारकौनित्यगुर्वीम् । इत्यादौ ॥ यथा वा ममैव-- शश्वदर्शनलोपिसन्तततमस्तोमच्छिदा पण्डितः काषायं दधदम्बरं मुनिरिव क्षोणी पुनानः परम् । . कुर्वाणः करविभ्रमैत्रिजगतो बोधं समध्यासितः __पौरस्त्याचलवेदिकां दिनकरः क्लिश्नातु वः कल्मषम् ॥ . सर्वासां पुन: प्राधान्यविवक्षायां नाख्यातवाच्यत्वं दोषः। यथा-- सौधादुद्विजते त्यजत्युपवन द्वेष्टि प्रभामैन्दवीं ___ द्वारानश्यति चित्रकेलिसदसो वेषं विषं मन्यते । 20 आस्ते केवलमब्जिनीकिसलयप्रस्तारशय्यातले संकल्पोपनतत्वदाकृतिरसायत्तेन चित्तेन सा॥ यत्रैककर्तृकानेका प्राधान्येतरभाक्क्रिया। तत्राख्यातेन वाच्याद्या शत्रायैरितरा पुनः ॥ - इयं च समासासमासचिन्ता रसमसादानुगुणप्रयोगावहितचेतसां 25 सहृदयानामेव उचिता, नान्येषाम् । ते हि शुष्कशब्दव्युत्पत्तिमात्रोपजनितामिमानदुर्विदग्धा लक्षणमस्तीत्येव रसाभिव्यक्तिविघ्नभूतं बहवकरमायं प्रयुञ्जते । 'श्रितक्षमा 'इति । कृतोपशमा भूमौ पतिताश्च, अनुरक्तलोकाः शोणित धाराश्च, शिवा शृगाली च, विग्रहः कलिः शरीरं च, गताशर्माणः 15
SR No.034218
Book TitleKavya Prakash Part 01
Original Sutra AuthorN/A
AuthorMammatacharya
PublisherRajasthan Prachyavidya Pratishthan
Publication Year1959
Total Pages374
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy