SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ 10 युतसंस्कृति व्याकरणलक्षणहीनं यथाएतन्मन्दविपतिन्दुकफलश्यामोद पाण्डर पान्तं हन्त पुलिन्दसुन्दरकरस्पक्षिम लक्ष्यते । उत्पल्लीपतिपुत्रि कुमरकुलं कुम्भाभयाभ्यर्थना. दीनं त्वामनुनायते कुचयुगं पत्रावृतं मा कृथाः ॥१४३॥ अत्रानुनाथत इति । सर्पिषो नायत इत्यादावाशिष्येण नायर तेरात्मनेपदं हि नियमितं, " आशिषि नाय" इति । अत्र च याचनार्थः । तस्मात् 'नाथति स्तन'-इति पठनीयम् । । अप्रयुक्तं तथाम्नातमपि कविमिर्माहतं यथा यथाय दारुणाचारः सर्वदैव विभाव्यते। .. तथा मन्ये दैवतोऽस्य पिशाचो राक्षसोऽथवा ।।१४४॥ अत्र दैवतशब्दो "देवतानि पंसि वा" इत्याम्नातोऽपि न केनचित्मयुज्यते । असमय यत्तदर्थं पठ्यते न च तत्रास्य शक्तिः, यथातीर्थान्तरेषु स्नानेन समुपार्जितसत्कृतिः । सुरस्रोतस्विनीमेष हन्ति संपति सादरम् ॥१४॥ श्यामोदरं च तदपाण्डुरमान्तं चेति कर्मधारयः ॥ 'स्पर्शक्षमम् ' इति सुरतसंमदंसहम् । प्रकटपयोधरदर्शनोत्थरागेण पुलिन्दास्त्वां सेवमाना निवीयीभूताः कुअरकुम्मान नन्तीत्यर्थः । यथा वा-' गाण्डीवीं कनकशिलानिर्भ भुजाभ्यामाजघ्ने विषमविलोचनस्य वक्षः।' अत्र इन्ते कर्मकत्वं न स्वाङ्गकर्म- 20 कत्वमित्यात्मनेपदामाप्तेराजघ्ने-पदमसाधु ॥ आम्नातमपीति । शास्त्रमात्रमसिद्धत्वाल्लोकमात्रमसिद्धत्वाच ॥ 'दैवतानि पुंसि वा' इति दैवत-शब्दः पुंलिग लिङ्गानुशासने एवं प्रसिद्धः॥ लोकमात्रप्रसिद्धं यथा 'कष्टं कथं रोदिति थूत्कृतेयम् ।।' देश्यं चैतन्नियतदेशविषयत्वेन प्रसिद्धम् । यदाह 25 प्रकृतिप्रत्ययमूला व्युत्पत्तिर्नास्ति यस्य देश्यस्य । तन्मडहादि कथंचिन्न रूढिरिति संस्कृते स्चयेत् ।। मडा-लडइ-होराण-कन्दोट-पल्लादि क्रमात् सूक्ष्म-श्रेष्ठ-वस्त्र उत्पल-हरिद्रावाचकं रूढिभ्रान्त्या न बध्यते कश्चिद हि स्वदेशप्रसिदया अस्यार्थस्य शब्दोऽयं 15
SR No.034218
Book TitleKavya Prakash Part 01
Original Sutra AuthorN/A
AuthorMammatacharya
PublisherRajasthan Prachyavidya Pratishthan
Publication Year1959
Total Pages374
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy