SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ ६२ वैधेयेन विधीयते कथमहो सङ्केतकृत् साहसम् । ( प्रारम्भ प. २.) १ दोषान्मतिविभ्रमाच्च यदर्थहोनं लिखितं मयाऽत्र । तत्सर्वमायैः परिशोधनीयं प्रायेण मुह्यन्ति हि ये लिखन्ति ॥ (अन्तिम भाग पद्य १) इस प्रकार 'सङ्केत' की रचना द्वारा प्राचार्य माणिक्यचन्द्र सूरि ने जहां 'काव्यप्रकाश के प्रारम्भिक टीका १. समग्र पद्य इस प्रकार है नानाग्रन्थ-चतुष्पथेषु निभृतीभूयोच्चयं कुर्वता, प्राप्तंरकरण: कियद्भिरभितः प्रज्ञधिशून्यात्मना । सर्वालङ्कृति - माल भूषरणमरणौ 'काव्य - प्रकाशे' मया, वैधयेन विधीयते कथमहो सङ्केतकृत साहसम् ॥ २ ॥ तथा वहीं यह भी स्पष्ट किया है कि यह टीका अपनी अनुस्मृति, जडोपकार एवं चित्तविनोद के लिए बना रहा हूँ, अन्य किसी कारण से नहीं । न प्राग्ग्रन्थकृतां यशोऽधिगतये नाऽपि ज्ञता- ख्यातये, स्फूर्जदबुद्धिजुषां न चापि विदुषां सत्प्रीतिविस्फीतये । प्रक्रान्तोऽयमुपक्रमः खलु मया किं तर्ह्य गर्ध्यक्रम, स्वस्यानुस्मृतये जडोपकृतये चेतोविनोदाय च ॥ ३ ॥ ( टीका का प्रारम्भ भाग ) इसी प्रकार प्रत्येक उल्लास के प्रारम्भ में अपनी टीका 'सङ्केत' का महत्त्व दिखलाते हुए लिखे गये निम्न पद्य भी दर्शनीय हैं सम्यक्शब्दविभागश्रीस्तेषां न स्यादवीयसी । परिच्युता न सङ्केताद् येषां मतिनितम्बिनी || - तृतीय उल्लास मनोवृत्ते ! मोक्तुं निबिडजडिमोढाऽपि परितः, परस्मै चेत् काव्याद्भुतपरिमलाय स्पृहयसि । समुद् वैदग्ध्यध्वनि सुभगसर्वार्थजनने, तदा सङ्केतेऽस्मिन्नवहितवतीं सूत्रय रतिम् ॥ - चतुर्थ उल्लास सङ्केतगमने दत्तां मनः सुमनसां जनः । ध्वनिर्यत्र गुणीभूतः श्रोत्रानन्दी निरूपितः ॥ . - पञ्चम उल्लास सङ्केततिरेषैव ज्ञानश्रीभुक्तयेऽद्भुता । वर्णनाविषयीचक्रे यत्र वाणीगतध्वनिः ॥ षष्ठ उल्लास सङ्केतवर्त्मनाऽनेन सम्यग्घटनतत्पराः । मदयन्ति विदग्धानां मनांसि सुमनो गिरः || -सप्तम उल्लास araणी काव्यप्रकाशस्य गुणतस्वविवेचिनी । सङ्केतेनैव घटते यदि कस्यापि धीमतः ॥ -भ्रष्टम उल्लास गुणानपेक्षिणी यस्मिन्नर्थालङ्कारतत्परा । प्रौढापि जायते बुद्धिः सङ्केतः सोऽयमद्भुतः ॥ - नवम उल्लास
SR No.034217
Book TitleKavya Prakash Dwitya Trutiya Ullas
Original Sutra AuthorN/A
AuthorYashovijay
PublisherYashobharti Jain Prakashan Samiti
Publication Year1976
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy