________________
(२८६) योगचिन्तामणिः। [मिश्राधिकार:
आमलेको घृतमें भूनकर कांजीमें पीस माथेपर लेप करै तो नाकसे खूनका बहना बन्द होवे ॥ १॥
नेत्ररोगे लेपः। पथ्यागरिकसिंधृत्वदा/तायसमांशकैः । जलपिष्टैबहिर्लेपः सर्वनेत्रामयापहः ॥ १ ॥ हरीतकीसैन्धवमक्षशैलैः सगैरिकास्वच्छजलेन पिष्टैः। बहिःप्रलेपं नयनस्य कुर्यात्सर्वाक्षिरोगोपशमार्थमेतत् २ हरड, गेरू, सैंधानोन, दारुहलदी, रसौंत इनकी समान मात्रा ले जलमें पीसकर नेत्रों में लगाये तो नेत्रोंके सब रोग जावें, परन्तु नेत्रोंके बाहर लेप करे । हरड, सैंधानोन, अक्ष, शल, गेरू इनको साफ जलमें पीस कर आंखोंके बाहर लेप करे तो आंखोंके सर्व रोग नाश हो जावें ॥ १ ॥ २ ॥
केशकल्पलेपः। अयोरजो भृङ्गराजस्त्रिफला कृष्णमृत्तिका । स्थितमिक्षुरसे मांस लेपनात्पलितं जयेत् ॥१॥ त्रिफला नीलिकापत्रं लोहं भृङ्गरसः समम् ।
अजामूत्रेण सम्पिष्टं लेपाकृष्णीकरं स्मृतम् ॥२॥ त्रिफला लोहचूर्णं तु दाडिमं त्वग्विषं तथा। प्रत्येकं पञ्चपलिकं चूर्ण कुर्याद्विचक्षणः ॥३॥ भुंगराजरसस्यापि प्रस्थषट्कं प्रदापयेत् । क्षिप्त्वा लोहमये पात्रे भूमिमध्ये निधापयेत् ॥ ४॥ मासमेकं ततः कुर्याच्छागीदुग्धेन लेपनम् । कुर्याच्छिरसि रात्रौ च संवेष्टयैरंडपत्रकैः ॥५॥ स्वप्यात्प्रातस्ततःकुर्यात्नानं तेन प्रजायते ।
Aho! Shrutgyanam