SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ ( २४२ ) योगचिन्तामणिः । [ मिश्राधिकारः २-- गूलरका दूध, आकका दूध, वटका दूध एक एक पल ल, लाख १ पल और भोजपत्र चार पल ले इन सबको कूटकर अलसी के तेलमें मिलावे. यह भी पारा मारनेके लिये मदनमुद्रा है ॥ २ ॥ वज्रमुद्रा । खडी ख दिरभस्मां लवणश्वाथवा ध्रुवम् । कारीषभस्म लवणां द्वाभ्यां मुद्रा प्रकीर्तिता ॥ १ ॥ खडिया, खैरसार, राख, पानी, नोन अथवा केवल राख, नोन, पानी से यह दोनों मिलाकर वज्रमुद्रा बनती है ॥ १ ॥ पारदगुणाः । देहस्य शुद्धिं कुरुते च पारदो नानागदानां हरणे समर्थः । करोति पुष्टि हरते च मृत्युं कल्पायुपं चापि करोति नूनम् ॥ १ ॥ पारदः सकलरोगपारदो राजयक्ष्मशरणैकपारदः । सर्व रोगमपि हन्ति तत्क्षणान्नागवलिरसराजभक्षणात् ॥ २ मूच्छितो हरते व्याधिं बद्धः खेचरतां ब्रजेत् । सर्वसिद्धिकरो नीलो निश्चलो मुक्तिदायकः ॥ ३ ॥ तारे गुणाशीति तदर्द्धकांते वंगे चतुःषष्टि खौ तदर्द्धम् । हेम्नः शतैकं गगने सहस्रं वत्रे गुणाः कोटिरनंतसुते ॥ ४ ॥ संस्कारहीनं खलु सुतराजं यः सेवते तस्य करोति बाधी । देहस्य नाशं विदधाति नूनं कुष्ठान् समग्रान् जनयेन्नराणाम् ॥ ५ ॥ विकारो यदि जायेत पारदान्मलसंयुतात् | गंधकं Aho ! Shrutgyanam
SR No.034215
Book TitleYog Chintamani Satik
Original Sutra AuthorN/A
AuthorHarshkirtisuri
PublisherGangavishnu Shrikrishnadas
Publication Year1954
Total Pages362
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy