SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ चतुर्थः] भाषाटीकासहिताः। (१७५ ) अम्लपित्तविकारे यदादिक्वाथः। ऊर्ध्वगे चाम्लपित्ते तु वमनं कारयोद्भिषक् । अधोगते चाम्लपित्ते विरेचनं प्रदापयेत् ॥१॥ निस्तुषयववृषधात्रीकाथस्त्रिसुगंधमधुयुतः पीतः। अपनयति चाम्लपित्तं यदि भुंक्ते मुद्गयूषेण ॥ २॥ जो ऊर्ध्वगत अम्लपित्त होय तो वमन करावे और अधोगत होय तो दस्त करावै फिर कुटेहुए जौ, अडूसा, आंवला इनका काढा, तज, तेजपात, इलायची, शहद संयुक्त पीनेसे अम्लपित्त दूर होवे. पथ्य मूंगकी दाल खावे ॥ १ ॥ २॥ फलत्रिकं पटोलं च तिक्ता क्वाथः सितायुतः। पीतः क्लीतकमध्वक्तो ज्वरच्छद्यम्लपित्तजित् ॥३॥ सद्राक्षामभयां खादेत्सक्षौद्रां सगुडां च ताम् । अम्लपित्तं जयेजंतुः श्वासं कासं ज्वरं वमिम् ॥४॥ त्रिफला, पटोल, कुटकी इनका काढा मिश्रीसंयुक्त पीवे तथा मुलइठी शहदके संग पीवे तो ज्वर, वमन, अम्लपित संपूर्ण दूर होवे अथवा मुनक्का हरड खावे अथवा शहद, गुड खावे तो अम्लपित्त दूर होय और श्वास, खांसी, वमीका नाश करे ॥ ३-४ ॥ मद्यविकारे काथः । मन्थः खजुरमृद्धीकावृक्षाम्लाम्लकदाडिमैः । परूषकैरामलकैर्युक्तो मद्यविकारनुत् ॥ १॥ छुहारे, दाख, अमलवेत, अनारदाना, फालसे, आंवले इनका काढा मद्यविकारको नाश करता है ॥ १॥ द्राक्षाकपित्थफलदाडिमपानकं च प्रायो हि विभ्रमहरं मधुशकराव्यम् ॥२॥ Aho! Shrutgyanam
SR No.034215
Book TitleYog Chintamani Satik
Original Sutra AuthorN/A
AuthorHarshkirtisuri
PublisherGangavishnu Shrikrishnadas
Publication Year1954
Total Pages362
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy