________________
चतुर्थः] भाषाटीकासहितः। (१६७ )
हारिद्रादिज्वरे गुडच्यादिक्वाथत्रयम् । हारिद्रके हरिद्राभो वर्णमूत्रादिरातिमान् । आदौ विरेचनं कृत्वा स्तम्भयेत्तदनन्तरम् । शृङ्गैर्यद्वा जलौकाभी रक्तस्रावं तु कारयेत् ॥ त्रायन्तीमुस्तमधुकाद्राक्षाभूनिम्बवासकैः ॥१॥ गुडूचीपिप्पलीमूलनिम्बः क्वार्थ प्रकारयेत् । शीतं मधुयुतं दद्याद्धारिद्रज्वरनाशनम् ॥ २॥ कृते क्रियाविधानेऽपि संज्ञा यस्य न जायते । दहेत्तं पादयोर्नाले कृकाटीरंध्रमौलयोः ॥ ३ ॥ शंखयोश्च भ्रुवोर्मध्ये दशमद्वार एव च । ग्रीवायां दाहयेच्छीघ्र प्रलापे सन्निपातके ॥४॥ वालं च पर्पटं मुस्ता गुडूची धान्यकं शिफा। आरग्वधं निम्बछाली तिक्ताऽनंता हरीतकी॥५॥ द्राक्षा च चन्दनं रक्तं पद्मकं च शतावरीम् । सममात्रं कृतः क्वाथो हरिद्रकहरो मतः॥ ६॥ पुनर्नवा निम्बकिरातकं च पटोलिका चापि सतिक्तक च । निशाऽमृता वा खदिरं कणा च हारिद्रकं शाम्यति तत्क्षणाच्च ॥७॥ हारिद्रकज्वरमें हलदीके समान देहका वर्ण और मृत्र होय, पेटमें दरद होय, पहिले विरेचन देवे फिर थाम लेय, फिर साँगी वा जोंक लगवाय रुधिर कढवाय देवे फिर त्रायमाण, मोथा, मुलहठी, मुनका, चिरायता, अडसा, गिलोय, पीपलामूल, नीवकी छाल इनका काढा
Aho! Shrutgyanam