SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ 1 योगचिन्तामणिः । गगनाशयचूर्ण | 1 त्रिकटु त्रिसुगन्धं च लवंगं जातिकाफलम् । तुगाक्षीरी सटी श्रृंगी वाजिगन्धा च दाडिमी ॥ १ ॥ एतानि समभागानि सर्वतुल्यमयोरजः । आयसेन समं देयं गगनं च सुशोधितम् ॥ २ ॥ याव - न्त्येतानि चूर्णानि तावद्दद्यात्सितोपलाम् । कर्षप्रमाणं दातव्यं खादयेच्च यथाबलम् ||३|| अग्निसंजननं हृद्यं प्रमेहं हन्ति दारुणम् । अश्मरीं मूत्रकृच्छ्रं च धातुस्थं विषमज्वरम् ॥ ४ ॥ नाशयेच्च त्रिदोषं च राजयक्ष्मज्वरापहम् । पीनसश्वासकासनं रुच्यं कासहरं परम् ॥ ५ ॥ ( ८२ ) चूर्णाधिकारः- . सोंठ, मिरच, पीपल, तज, पत्रज, इलायची, लौंग, जायफल, तवाखीर, कचूर, काकडासिंगी, असगंध, अनारदाना ये सब बरावर लेवे और सबके समान सार लेवे और सारकी बराबर शुद्ध अभ्रक लेव और सबकी बराबर मिश्री मिलावे. बलाबल देखकर इसकी मात्रा चार टंक देवे तो अग्निको दीप्त करे, हृदय के रोग, प्रमेह, पथरी, मूत्रकृच्छ्र, धातुओंमें स्थित विषमज्वर, त्रिदोष, राजयक्ष्मा, ज्वर, पीनस, श्वास, खांखी इनका नाश करे ॥ १-५ ॥ सितोपलादिचूर्ण | सितोपला षोडश स्यादष्टौ स्याद्वंशलोचना । पिप्पलीस्यात् चतुःकर्षा एला च द्वयकर्षिका ॥ १ ॥ एककर्षा च त्वक्कार्या चूर्णयेत्सर्वमेकतः । सितोपलादिकं चूर्ण मधुसर्पिर्युतं लिहेत् ॥ २ ॥ Aho ! Shrutgyanam
SR No.034215
Book TitleYog Chintamani Satik
Original Sutra AuthorN/A
AuthorHarshkirtisuri
PublisherGangavishnu Shrikrishnadas
Publication Year1954
Total Pages362
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy