SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ विभक्त्यर्थनिर्णये । C ६३ नवपल्लवसंस्तरेऽपि ते मृदु दूयेत यदङ्गमर्पितं । तदिदं विषहिष्यते कथं वद वामक चिताधिरोहणम् ॥ → इत्यादी मृतेन्दुमतौ वचनशुश्रूषादेर्दर्शनात् । स्वकर्मफलेत्याद्युक्तवाको । | - विश्वरूपकृतविश्व कियत्ते वैभवाद्भुतमणौ हृदि कुर्वे । हेमनति कियनिजचौरे काञ्चनाद्रिमधिगत्य दरिद्रः ॥ इत्यादौ भगवतः संबोध्यत्वं निष्पत्यूहमेव । एवं "जानीहि नाथ दोनोऽमी "त्यादौ दीनाभिन्नमत्व टकभवनविषयके श्रशंसाविषयत्वत्कट कज्ञाने अथ वा भबनकट त्वान्वित दीनाभिन्नमहिषय कस्याशंसो विषयज्ञानस्य कर्तृत्वान्विते त्वंपदार्थे नाथप्रकारकज्ञानेच्छाप्रकारत्वस्य संबुद्धिप्रथमान्तार्थस्यान्वयः नाथस्य मदीयदीनभावविषयज्ञानविषयकं ज्ञानं जायतामितीच्छासम्भवात् । इच्छाविषयत्वस्य ज्ञानविषयक ज्ञानवृत्तित्वपर्यन्तधावनं मदीयदौनभावज्ञान स्यापितात्मकत्वार्थमुपेक्षा ज्ञानस्या.नुत्र्यवसायविषयत्वानियमादिति । यत्र संबोधनपदघटितवाक्यं "नारायणि नमोऽस्तु ते" इत्यादिस्वरूपं मुजः श्रयते तव ज्ञानान्तरेच्छया संबोध्यत्वनिः । एव 'मकाण्डशक्तिनिर्भिन्न इत्यादिवाक्ये ज्ञानान्तरेच्छया वक्तरपि संबोध्यत्वनिर्वाहः । एवं शोचनीयाऽसि वसुधे या त्वं दशरथच्युता । रामहस्तमनुप्राप्य कष्टात्कष्टतरं गता । इत्यादावचेतनस्य वसुधादेर्बाधितविषयेपोच्छासम्भवेन ज्ञानेच्छा प्रकारतया संबोध्यत्व युष्मत्यदप्रतिपाद्यत्वटोर्निर्वाहेऽपि कष्टतरगततादात्म्यान्दयवाधाव सुधावा Aho ! Shrutgyanam
SR No.034214
Book TitleVibhakatartha Nirnay
Original Sutra AuthorN/A
AuthorGirdhar Jha, Jivnath Mishra
PublisherChaukhambha Sanskrit Series Office
Publication Year1902
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size524 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy