SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ कारकसामान्यविचारः । अभयोपस्थापिते पाके तिङर्थान्वयस्य सर्वजनसिद्धतय वस्तिर्यान्वय योग्यत्वादिति तदपि शब्दान्तरार्था विशेषितस्य स्वार्थस्य विशेषणतया ऽन्वयबोधनायोग्य शब्दः प्रत्यय इति तदपि तादृशयोर्लिङ्गसंख्य योर्विशेष २६ तथाऽन्वययोग्ये सुपि पाकमित्यादौ तादृशस्य पाक स्य कर्मत्वे विशेषणतया ऽन्वययोग्ये घञ्प्रत्यये चाव्या त्या नादरणीयमिति । तस्मात्प्रत्ययत्वं दुर्वचमिति चे दुच्यते । सार्थक शब्दोत्तरत्वज्ञानाविषयो यः शब्दः शाब्द बोधं नार्जयति स प्रत्ययः प्रकृतीनां नामधातूनां साथकशब्दोत्तरत्वज्ञानाविषयाणामपि शाब्दबोधार्जकत्वं प्रत्यानां तु सार्थक शब्दोत्तरत्वज्ञान विषयाणामेव तथा- | त्वमिति तथा च स्वार्थविषयकथाव्दसामान्ययाभावप्रयोजकाभावप्रतियोगिसार्थक शब्दोत्तरत्वज्ञानौयोत्तरप्रकारतानिरूपित विशेष्यता वत्स । र्थक शब्दत्वं प्रत्यथत्वमिति । राज्ञः पुरुष इत्यादौ पुरुषपदे राजपदोत्तरत्वप्रकारक ज्ञानविषयतायाः सत्वादतिव्याप्तिरिति प्रतियोग्यन्तं ज्ञानविशेषाम् । पुरुषपदे षष्यन्त राजपदोत्तर ज्ञानस्य निरुक्त प्रतियोगित्वविरहात् पुरुषो राज इत्यतोऽपि शब्दोदयान्नातिव्याप्तिरिति असंभववारणार स्वार्थविषयकत्वं शाब्दविशेषणं राजपुरुष इत्यादिसमा से पुरुषपदे राजपदोत्तरत्वज्ञानं राजपदार्थविशेषणत कपुरुषपदार्थविशेष्यताकशाब्दबोधस्य जनकमतः पुरुष राज इत्यादौ न तथा शाब्दबोधः । पुरुषो राजेत्याद राजपदार्थान्वितविभक्त्यर्थतादात्म्यस्य पुरुषपदार्थों वि शेषणतयाऽन्वयात् । राजपदार्थस्यानन्वयान्न व्यभिचा Aho Shrutgyanam
SR No.034214
Book TitleVibhakatartha Nirnay
Original Sutra AuthorN/A
AuthorGirdhar Jha, Jivnath Mishra
PublisherChaukhambha Sanskrit Series Office
Publication Year1902
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size524 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy