SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ ४०० पञ्चमीविभक्तिविचारः । तया जलादावन्वेति तौयापञ्चमौहितीयानां पतियोगित्वमर्थस्तत्र पकत्यर्थस्य स्वत्तिप्रकृत्यर्थतावच्छेद काद्यन्वयितावच्छेदकावच्छिन्नत्वेन संसर्गेणान्वयस्तथा च वहित्वावच्छिन्नवहिपतियोगिताकात्यन्ताभाववज्जलमित्यन्वयबोधः प्रकृत्यर्थतावच्छेदकाद: संसर्गमध्ये निवेशात् पर्वतीयवन्हे विरहेपि वहि विनो महानसमिति न पुयोगः न वा पर्वतीयं बहि विना महानसमिति पयो गानुपपत्तिः क चिहिनाऽर्थात्यन्ताभावस्य वाप्यवाापकभावेन संबन्धेनान्वयः यथा वहिना बन्हेवहि वा विना न धूम इत्यादी क चित्पुयोज्यपयोजकभावसंवन्धेनान्वयः यथा दगडाद् दण्डेन दण्डं वा विना न घट इत्यादौ पृथगादियोगे यथा वहिना वनहेहि वा पृथक् वहिना वह हिं वा नाना जलमित्यादौ पृथक्शब्दस्य स्वरूपेण विवक्षणात् पृथक्त्त्वगुणविशिष्टवाचिपृथक्शब्दयोगेऽप्येतो विभक्तयः घटेन घटात् घटं वा पृथक् पट इत्यादौ अत्र दृतीयादीनोमवधिमत्त्वमर्थः पृथक्पदार्थतावच्छेद के पृथक्त्वेऽन्येति अवधिमत्त्वं स्वरूपसंबन्धविशेषोऽतिरिक्तपदार्थो वेत्यन्यदेतत् विनाऽर्थोऽत्यन्ताभाववान् यथा रूपेण रूपात् रूपं वा विना स्पर्श इत्यादौ अनात्यन्ताभाववत आधेयतया स्पर्शइन्वयः विनार्थोऽन्योभावो यथा अन्जु नेनार्जुनादजुनं वा विना पाण्डवाः सैन्धवेन वारिता इत्यादी अनान्योन्याभावो विशेषण तया पाण्डवेष्वन्धति विनार्थोऽन्योन्याभाववान् यथा पाण्डवैः पाण्ड वभ्यः पागडवान्वा विना पोतिर्दुर्योधनस्येत्यादी अवान्यो Aho! Shrutgyanam
SR No.034214
Book TitleVibhakatartha Nirnay
Original Sutra AuthorN/A
AuthorGirdhar Jha, Jivnath Mishra
PublisherChaukhambha Sanskrit Series Office
Publication Year1902
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size524 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy