SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ ३७८ पञ्चमीविभक्तिविचारः । योगिनि समानकालिकेऽपि बिगर्तवर्षणे तथा न प्रयोगः । आङो मर्यादाऽर्थः सा च व्यवधानसं सर्गयोरभावौ तवाव्यवधानं व चित्कालिकं क्व चिद्देशिकं व चित्पाठक कचिदन्यथाऽपि संसर्गस्य तादाव्यसंयोग सादिभ्यसभानकालिकत्वादेरभावोऽपि यथायथं तात्पर्यवशादुपतिठते आमुक्तेः संसार इत्यत्र संसारे मुक्तिनिरूपितं कालिकमव्यवधानं मुक्तिसमानकालिकत्वाभावश्च श्रसमुद्रान्मद इत्यच मृदां समुद्रनिरूपितं दैशिकमव्यवधानं तादात्म्यस्य सादेश्यस्य वा अभावश्च आकडारादेका संज्ञा इत्य एकसंज्ञाकशब्दविधीनां कडारसूवनिरूपितं पाठिकमव्यवधानं तत्पठितत्वाभावश्वावगम्यत इति । अभिविधौ वर्तमानस्याङी व्यापकत्वमितरसंबन्धश्चार्थसच व्यापकताघटक इतरनिरूपितश्चैक एव संसर्ग: प्रतौयते श्रपरमाणोः पृथिवीत्वसामानाधिकरण्येन तादात्म्य संसर्गावच्छिन्ना पच्यमानपरमाणुव्यापकता तदितरतादात्म्यं च भासते समुद्राद्यश इत्यादी यशसि समुद्राभिव्यापकत्वं समुद्रेतरसंबन्धो भासत इतीयं रौतिरन्यत्रापि ज्ञेयेति पदवाक्यरत्नाकरे गुरुचरणाः । के चित्तु यावच्छन्दतुल्यार्थकस्याङो मर्यादा अभिविधिवार्थः मर्यादा तु सौमा कालरूपा देशरूपा च कालपायथा तस्यामारभ्य तां देवीमादशम्याः प्रपूजयेदि - यादो कालनिष्ठं सौमत्वं तु समभिव्याहृत कालप्रागभावानधिकरणखप्रागभावाधिकरण व सजातीययावत्का• लटत्तिसमभिव्याहृतक्रियाऽनधिकरणत्वं दर्शितस्थले पूनारूपक्रियायाः शुक्कदशमौनिष्ठ सौमत्व निरूपकत्वमा Aho! Shrutgyanam
SR No.034214
Book TitleVibhakatartha Nirnay
Original Sutra AuthorN/A
AuthorGirdhar Jha, Jivnath Mishra
PublisherChaukhambha Sanskrit Series Office
Publication Year1902
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size524 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy