SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ विभक्त्यर्थनिर्णये। ३७५ मधुः कृष्णात्प्राक् हलायुध इत्यादानप्यन्बयो बोध्यः । प्रागादिशब्दानां दिकशब्दत्वेऽपि ग्रामस्य दक्षिगत - . त्यादा विवातसर्थ प्रत्य ययोगे प्रसक्तायाः षष्या निषेधायपृथक् ग्रहणं तेन नगराया चीन आराम इत्यादावतमधस्य खप्रत्ययस्य योगे षष्ठी न भवतीति । आच्योगे आहियोगे च यथा नगराइक्षिणा दक्षिणाहि वा पर्वतः नगरादुत्तरा उत्तराहि वा कासार इत्यादौ । अब दक्षिणोत्तरशब्दयोरर्थः पूर्वोत एवं पञ्च प्याः पूर्वोक्तमवधिमत्त्वमर्थः तच्च पूर्वोक्ततत्तत्सान्निध्येऽन्वेति भाजाहिप्रत्यययोरधिकरणार्थकयोराधेयत्वमर्थस्तथा च नगरावधिकवडवानलसंनिहितदेशत्तिः पर्वत इत्यादिरन्वयबोधः । अनयोः प्रत्यययोरतसर्थतया प्रसक्तषष्ठीनिषेधार्थमेवीपादानमिति । अवयववाचिपूर्वादिशब्दयोग षष्ठय व प्रमाणं तस्य परमामंडितमितिनिर्देशात्तेन पूर्व कायस्य शरीरस्य दक्षिणाहि तिलः इत्यादौ कायशरीरादिपदान्न पञ्चमौ पूर्वपदस्य पूर्व कायस्वरूपवाचकत्वात् । दक्षिणपदस्य दक्षिणभागस्वरूपशरीरावयववाचकत्वादिति । अपादाने पञ्चमौतिसूत्रविवेचने कार्तिक्या: प्रभृतौतिभाष्यप्रयोगात् प्रभृतिशब्दयोगे पञ्चमी तदेतद्भाष्यं विगवता कैय्यटेन तत प्रारभ्येत्यर्थ इत्युक्त तेनारम्येति ल्पबन्तयोगापि पञ्चमी साधुरिति जायते । कार्तिक्या: प्रभृति आरभ्य वा सेव्यते गङगेत्यादौ प्रतिशब्दस्याधिकरण कालध्वंसाधिकरणसमयोऽर्थ: आरभ्येतिशब्दस्याध्ययमेवार्थ : पञ्चम्यास्तु अधिकरणान्वयिनिरूपकत्वमर्थ : प्रभृत्यर्थः सेवने व्यापकतया आधे Aho ! Shrutgyanam
SR No.034214
Book TitleVibhakatartha Nirnay
Original Sutra AuthorN/A
AuthorGirdhar Jha, Jivnath Mishra
PublisherChaukhambha Sanskrit Series Office
Publication Year1902
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size524 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy