SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ ३५२ पञ्चमीविभक्तिविचारः । दिप्रयोगोपपत्त: फलीभूतायाः क्रियाभावेच्छाया विक षयस्य गवादेर्वारण कर्मत्वेऽपि भक्षणकट त्वाविरोधादिति चेत् स्यादेवं यदि यवभक्षणाभावेच्छया विधीयमाने क्षेत्रस्य कण्टकाद्यावरणेऽपि वारयतौतिप्रयोगः यदि च वारयते नार्थकत्वेऽनुगतप्रतिनिमित्ताभावे प्रयोगातिपुसङ्गः क्रियाभावप्रयोजकव्यापारार्थकत्वे तु यवकर्मकत्यागाभोवप्रयोजकव्यापारी ऽपि यवेभ्यो गां वारयतौतिप्रयोगप्रसङ्ग इति विभाव्यते तदा संबन्धाभावप्रयोजककार्यानुकूलो व्यापारो वारयतेरयस्तथाविधकार्यस्य फलतया तहतो गवादेः कर्मत्वं यदीयसंवन्धस्याभावस्तवाचकपदात्पञ्चमौसूचे ऽपी. प्सितशब्देनाप्तौच्छाविषयप्रतिपादनं बालोपलालनं कतु रोप्सितेतिसूत्रवदाप्तिमत एवापादानवविवक्षगात् श्राप्तिस्तु प्राप्तिः सा च संबन्ध एव तदभावप्रयोजकं क चिदनिष्टसाधनताज्ञानस्वरूपं कार्य या गवादेयवभक्षणत्वावच्छेदेन दण्डताडनाद्यनिष्टसाधन- . तात्तानं कण्ठावच्छेदेन यवसंबन्धस्य यवसंयोगस्याभावं प्रयोजयति यस्य यवादेन केनापि भक्षणं तत्संयोगाभावमपि सामान्यतो यवमक्षगत्वावच्छेदेनानिष्टसाधनताज्ञानमेव प्रयोजयति अन्यथा तद्यक्तिभक्षणस्यानपस्थित्या तङ्गतानिष्टसाधनताज्ञानासम्भवात् कुतोऽपि यवाहारणामम्भवात् एवं कपगमनत्वावच्छेदेन शरौरोपघातकपतनानिष्टसाधनतातानस्य चरणावच्छेदेन कपसंयोगस्याभावं प्रयोजयति क चिदचेतने क“मणि जानातिरिक्त कार्य यथाऽऽतपादेः छत्राद्यावर Aho ! Shrutgyanam
SR No.034214
Book TitleVibhakatartha Nirnay
Original Sutra AuthorN/A
AuthorGirdhar Jha, Jivnath Mishra
PublisherChaukhambha Sanskrit Series Office
Publication Year1902
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size524 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy