SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ विभक्त्यर्थनिर्णये । ३२९ नियामकसंबन्धस्य प्रतियोगितावच्छेदकसंबन्धत्वं स्यादिति चेत् तहि न पत्रात्पततीव्यत्र दर्शिताधेयत्वेन संबन्धेन पत्र विशिष्टस्य विभागस्य जनकं यत्पतनं तत्कटत्वस्य पतङ्गादिनिष्ठस्य प्रसिद्धस्याभावो नजा पत्रे बोध्यत इति निषेधप्रतीत्युपपत्तिः क्षात्यतनं पत्रस्य न तु पत्रादित्यत्र तथापनविशिष्टस्य विभागस्य जनकतासंबन्धावच्छिन्न प्रतियोगिताको भावो ना पतने बोध्यते यदि च जनकत्वस्य वृत्त्यनियामकतया न प्रतियोगितावच्छेदकसंबन्धत्वं तदा पूर्ववत्यतनस्य पत्रादित्यत्रानुषण तथापत्र विशिष्टस्य विभागस्य जनकं यत्पतनं पतङ्गादिकट कं प्रसिद्धं तदन्यत्वं नञा वृक्षापादानकपतने बोध्यत इति निषेधप्रतीत्युपपत्तिरथ वा पत्नापादानकपतने खगादिक के प्रसिद्ध पत्रस्येतिषष्यन्तार्थस्य पत्त्रकर्ट त्वस्याभावो नजा बोध्यत इति निषेधप्रतौत्युपपत्तिः एवं यन्मूर्तापादानकं पतनमप्रसिद्धं तहाचकपदात् नसमभिव्याहारऽपि न पञ्चमी अत एव गुणान्न पततौतिवत् भूतलात्पातालाहा न पततौति न प्रयोगः समवाये व्यापारवङ्गेदस्येव मूत्तित्वस्थापि वैशिष्टय विशेषणं तेन व्यापारवझेदावच्छिन्नमृतवर्तित्वावच्छिन्नसमवायावच्छिन्नाधेयत्वसंबन्धेन प्रकृत्यर्थस्य पञ्चम्यर्थे विभागेऽन्वयोऽभ्युपतव्यः अतो - क्षादिव गगनाज्जौवाहा पततीति न प्रयोगः अन्यथा व्यापारवद्भिन्नगगनादिनिष्ठविभागजनकत्वस्य पतने सत्वाद् दर्शितप्रयोगस्य दुरिताऽपत्तेः गुणान्न पतती त्यवेव गगनाज्जीवादा न पततीत्यत्रापि निषेधगति Aho ! Shrutgyanam
SR No.034214
Book TitleVibhakatartha Nirnay
Original Sutra AuthorN/A
AuthorGirdhar Jha, Jivnath Mishra
PublisherChaukhambha Sanskrit Series Office
Publication Year1902
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size524 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy