SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ સરસ્વનીકુરૂકુંભાર २सन५३४ाना AMAEne senile ATTA S विभक्तयर्थनिर्णयः । क क्रमांक MC श्रीगणेशाय न म बहुविधरूपपरिग्रहजगदभिनाटनमिहाकाइन् । स्वयमपि नटति सुकुतुको यस्तस्मै शंभवस्तु नमः॥१॥ ध्रुवोऽपाये कमेंहितफलहितः साधकतमः सदाधारोऽभौष्टः परफलकभावेन जगताम् ॥ स्वतन्त्रः कर्तासि म्फुटवलयशेषः प्रथमया सुलिङ्गख्यातस्त्वं विशदय विभक्ती गिरिश ता: ॥२॥ इह खलु सर्वेषां विभक्त्यर्थानां भगवत्यन्वय इति विभक्त्यर्थो निरूप्यते । तत्र कारकाकारकभेदात्म द्वेधा । ननु कारकत्वस्थानुगतत्वाभावेन न तेन रूपेण विभत्यर्थता कारकाणां प्रातिखिकरूपेण तदर्थत्वे द्वेधा विभागो ऽनुपपन्नः । न च क्रियान्वयित्वरूपं कारकत्व नाननुगतमिति वाच्यम् । कुमार्य इव कान्तस्य त्रस्यन्ति स्टहयन्ति चेत्यादी षष्यर्थशेषस्यापि क्रियान्वयित्वात्तवातिव्याप्तेः । न च षट्यर्थभिन्नलमपि विशेषणमिति वाच्यम् । तथा सति तण्डुलस्य पोक इत्यादौ षयर्थस्याकारकत्वापत्तेः । अथ कर्तृकर्मणोः कृतीति सूत्नविहितषयाः कारकार्थकत्वेन तण्डुलस्य पाक इत्यादौ षष्यर्थस्य कार पं.श्री चंद्रसागरजी गणिवर। Aho ! Shrutgyanam
SR No.034214
Book TitleVibhakatartha Nirnay
Original Sutra AuthorN/A
AuthorGirdhar Jha, Jivnath Mishra
PublisherChaukhambha Sanskrit Series Office
Publication Year1902
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size524 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy