SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ विभक्त्यर्थनिर्णये । पत्तेः जन्मोत्यत्तेरनन्तरमेवाहारोत्यत्तेः सम्भवात् न चोत्तरकालिकत्वं सहार्थोऽस्त्विति वाच्यं तथासति पुत्वागमनोत्तरमागते पितरि पुत्रेण सहागत इति प्रयोगापत्तेः सामानाधिकरण्यस्य सहार्थत्वे तु यत्र क्रिययोः सामानाधिकरण्यं तत्र सहप्रयोग इष्ट एव एवं सहार्थे एकानुपूर्वीकतिङन्तप्रतिपाद्यो नानाविधो धात्वर्थो विशेषणतया विशेष्यतया चान्वेति विशेषणे तृतीयान्ताथश्च यथा यशसा सह मूच्र्छतोह शत्रुरित्यत्र मोह उच्छायश्च धातोरर्थ: यशःकर्तृताकत्वमुछाये तत् समानकालिकत्वे तन्मोहे स तिर्थ आश्रयत्वे तच्छुत्रौ विशेषणनया इन्वेति योग्यताबलात् व्युत्पत्तिवैचित्र्याच्च । यशःकतकसमुच्छ्राय समान कालिकमोहाश्रयः शचुरित्यन्वयवोधः । नानाविधेऽपि धात्वर्थे एकानुपूर्वीकशब्दप्रतिपाद्यो नानाविधोऽर्थस्ततौयाभिन्न विभक्त्यर्थंन्वेति तत्र योग्यतावशात् एकविधार्यान्वितो विभक्त्यर्थो विशेषणेऽपरविधार्यान्वितो विशेष्ये धात्वर्थेऽन्वेति व्य त्यत्तिवैचिल्यात् यथा कैरवं हतवान् राजा भृङ्गण सह सलरमि"त्यत्र धात्वर्थो गमनं हननं च कैरवशब्दार्यः कुमुदं शत्रुश्च कुमदकर्मत्वं गमने शवकर्मत्वं हननेऽन्वेति एवं भृङ्गकतताककुमुदकर्मताकगमनसमानकालिकशत्रुकर्मताकहननाथयो राजेत्यन्वयबोधः । तथाविधनानाविधार्थावितस्तुतीयाभिन्नविभक्त्यर्थः एकविधार्यान्वित: सहार्थस्य विशेषणेऽपरविधार्यान्वितो विशेष्ये एकविधेऽपि धात्वर्थे ऽन्वेति यथा"देवाधिनाथन सह क्षितीशो भृशं धगप्रोतिमसौ विधत्ते इत्यत्न धराप्रौतिशब्दार्थ : पर्वताप्रीतिः Aho ! Shrutgyanam
SR No.034214
Book TitleVibhakatartha Nirnay
Original Sutra AuthorN/A
AuthorGirdhar Jha, Jivnath Mishra
PublisherChaukhambha Sanskrit Series Office
Publication Year1902
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size524 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy