SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ विभक्त्यर्थनिर्णये। २०९ रण्यं निवेशनौयं तच्च प्रतियोगिकालावच्छेदेन प्रतियोग्यधिकरणे वर्तमानेभ्योऽन्यत्वं तेन द्रव्यस्य संयोगः संयोगवतो व्यत्वं प्रकृतिरित्यपपद्यते प्रतियोगिकालावच्छिन्नत्वस्य निवेशात् प्रागभावनाशयोन प्रकृतित्वंप्रागभावनाशयोरत्यन्ताभावस्तत्कालावच्छेदेन तदधिकरणे न वर्तमान इति तयोन संबन्धितावच्छेदकत्वव्यापकत्वं चित्ररूपाद्यनभ्युपगमादेशिकाव्याप्यत्तेर्गन्धादेरत्यन्ताभावस्य प्रतियोगिकालेऽपि सत्वान्न व्यापकत्वहानिरिति चित्राभ्युपगमे तु वस्तुत: कल्पोऽनुसरणीय इति प्रकृतिपदोत्तरततौयायास्तादात्म्यमर्थस्तच्चापरपदार्थताबच्छेदकान्वयितावच्छेदके वान्वेति इत्यं च प्रकृत्यभिबचारुत्ववोनिति वाक्यार्थबोध: । एवं नामा सुतीच्याचरितेन दान्त इत्यत्रापि तृतीयायास्तादात्म्यमर्थ : सुतौक्ष्णपदस्य सुतीक्ष्णपदप्रतिपाद्ये लक्षणा नाम वाचकचरितमाचारस्य प्रयत्नस्य विषयः दम इन्द्रियनिग्रहादिः तथा च नामाभिन्नसुतीक्ष्णपदप्रतिपाद्यः चरिताभिन्नदमशौल इत्यन्वयबोधः सुरथो नाम राजाऽभूदित्यादौ नामेति तादात्म्यार्थकलुप्ततृतीयान्तं सम्भावनार्थकं वाऽव्ययं गोत्रेण गार्ग्य इत्यादी तृतीयायास्तादात्यमर्थ: गोत्रशब्दार्थस्तु वंशप्रवर्तक पुरुषो ब्रह्मऋषिः वंशपदार्थ स्तु प्रवर्तकस्याप्रवर्तकस्य वा पुरुषस्योत्तरकालिक: वारम्भकशुक्लपरमाणुभिः परम्परयाऽरस्यमाणः उत्तरकालिकत्वनिवेशात्यराशरस्य वंशो वसिष्ठ इति न प्रयोगः किं तु वसिष्ठस्य पराशर इति प्रवर्तकशब्दार्थस्तु दर्शितवंशत्वखरूपशक्यसंबन्धेन खसंज्ञाशब्दस्य नि २७ Aho! Shrutgyanam
SR No.034214
Book TitleVibhakatartha Nirnay
Original Sutra AuthorN/A
AuthorGirdhar Jha, Jivnath Mishra
PublisherChaukhambha Sanskrit Series Office
Publication Year1902
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size524 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy