SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ विषयसूची। पू० पं० ४ ग्रन्थारम्भः ११ विभक्त्यर्थद्वैविध्यम १२ कारकत्वानुगमपूर्वपक्षः २३ कारकत्वानुगमपरिष्कारः ३ कारकलक्षणपदकृत्यम् २० ९ विभक्तित्वानुगमपूर्वपक्षः २२ २३ विभक्तिलक्षणम् ५ प्रत्ययत्वानुगमपूर्वक्षः २६ ८ प्रत्ययलक्षणसिद्धान्तः १५ प्रत्ययलक्षणपदकृत्यम् ३१ ४ तिप्रत्ययशक्त्यादिविचारः ३४ १ सुबर्थनिरूपणारम्भः २ प्रातिपदिकार्थेतिसूत्रार्थ: ३७ १९ उक्तसूत्रार्थे पद्वाक्यरत्नाकरकृन्मतम् ११ २२ भावाख्यातस्थलीयबहुवचने फणिभाष्यकृन्मतम् ५४७ संबोधनेतरप्रथमाऽर्थविचारसमाप्तिः . " ९ संबोधनप्रथमाऽर्थारम्भः "१० संबोधने चेतिसूत्रार्थः ५६ २४ अत्रैव पदवाक्यरत्नाकरकृन्मतम ५८७ संबोधनप्रथमाऽर्थः ६३ २३ दार्शनिकरीतितोऽचेतनसंबोध्यत्वासंगतिनिराकरणम् ६४४ आलंकारिकगीततस्तन्निराकृतिः १५ वार्तिककून्मतेन वाक्यलक्षणम् ६७ १४ महाभाष्यमतेन तल्लक्षणम् १७. पदवाक्यप्रमाणविदां नयैर्धात्वर्थतिङन्तार्थप्रथमान्तार्थ प्राधान्यबोधनम् ६८३ संबोधनप्रथमाऽर्थविचारसमाप्तिः.. ६९ २ द्वितीयार्थारम्भः । ” ९ कर्तुरीप्सितेतिसूत्रार्थः: १३८ १ तथायुक्तमितिसूत्रार्थः " १२ अकथितं चेतिसूत्रार्थः १५३ २१ अकर्मकधातुभिरितिवार्तिकार्थः १५५ ४ गतिबुद्धिरितिसूत्रार्थः . Aho ! Shrutgyanam
SR No.034214
Book TitleVibhakatartha Nirnay
Original Sutra AuthorN/A
AuthorGirdhar Jha, Jivnath Mishra
PublisherChaukhambha Sanskrit Series Office
Publication Year1902
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size524 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy