________________
विभत्त्यर्थनिर्णये। म्भावनाविषयत्वस्य धात्वर्थभवने उपपादकं दुर्बले कतृत्वं द्योतयन्नपिशब्दः स्थादित्यनेन साकाङ्गः षष्ट्या एवावयवावयविभावसम्बन्धवान् विन्दुरूपोऽर्थः स च विन्दुत्वादेव दुर्बल: अल्पस्य दध्यादेविलोडने विन्दत्यत्तेरपि. संदिग्धत्वात् तत्र विन्दुस्तत्त्वेन सम्बन्धत्वेन वा षध्यर्थ इत्यादिकं वक्ष्यते षष्यविन्दं द्योतयन् पढार्थद्योतकोऽपिशब्द: सर्पिःशब्देन साकाङ्क्षः धातुसममिव्याहृतस्यैवापिशब्दस्य पदार्थद्योतकत्वात् इत्यपियोगाभावात् सपिःशब्दान्न द्वितीया अत एवोक्त सर्पिषो विन्दुना योगो न त्वपिनेति वस्तुतस्तु पदासत्वेन पदार्थद्योतकत्वं पदसत्वे तु निरर्थकत्वमेवेति न द्वितीया षष्यर्थविन्दोस्तिङर्थकर्तृतायां विशेषणतयाऽन्वयः तथा च सम्भावनाविषयभ वन कतता सपिंबिन्यौयेत्यन्वयबोध: सम्भावने यथा अपिस्तुयाद्विष्णुमित्यत्र सम्भावनं लिङर्थस्तच्च सन्देह आपत्तिर्वा धात्वर्थे स्तन्वेति धातुसमभिव्याहृतोऽपिशब्दो लि
थसम्भावनस्य द्योतक: अन्ववसगै यथा अपि स्तुहि इत्यत्न धातुसमभिव्याहृतोऽपिशब्दो लोडथान्धवसर्ग द्योतयति स च कामचारानुज्ञा कामचार: प्रकाराविवक्षणमनुत्ता इच्छा तथा च येन केन चन प्रकारेणे चान्ववसर्ग: प्रकारो भेदकधर्मः अन्ववमर्गो विषयतया धात्वर्थेऽन्वेति गर्दायां यथा अपि स्तौति शाक्यान् धिगित्यत्र तादृशोऽपिशब्दो धिगर्थं गहां द्योतयति सा धात्वर्थेऽन्वेति द्योतकत्वं ( नानार्थशब्दस्य एकवार्थे तात्ययज्ञापनं धिक्शन्दोऽप्य कर्षस्य गायाश्च वाचकत्वान्नानार्थ; ससुच्वये यथा सखे अपि सिञ्च अपि स्तुहि शम्भुमित्यत्र न
Aho! Shrutgyanam