SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ १८४ म द्वितीयाविभक्तिविचारः । वेतज्ञानविषया वेदा इत्यन्वयबोध इति वदन्ति प्रतिभाते नमानमर्थः विषयत्वमाख्यातार्थः फलावाकत्वादयमकर्मक इति प्रधानधात्वर्थे द्वितीयान्वयार्थमुपसगंप्रतेरिहोपादानमित्यन्ये अन्तरा शब्दयोगे द्वितीयां. ज्ञापयति "अन्तरान्तरेणायुक्त"इत्यनुशासनमाभ्यां योगे द्वितीया स्वादित्यर्थक मगधान् विदेहानन्तरागङ्गा इत्यत्र परत्वदयनिरूपितापरत्वइयं तदधिकरणदेशो वा अन्तराशब्दार्थः द्वितीययोश्च इयं प्रत्येकमर्थस्तथा च मगधसमवेतन विदेहावधिकेन विदेहमवेतेन मगधावधिकेन परत्वेन प्रत्येक निरूपितं यदपरत्वहयन्तहतौ तहद्देशवृत्तिर्वा गङ्गेत्यन्वयबोधः कचिदप्राप्तिरन्तराशब्दार्थः तयोगेऽपि हितोयैव प्रमाणं प्राप्तिापनं गमनं चेति हिधा तथा हि। अनुरागमयेन भूयसा मधुरेणापि रसेन को गुणः । प्रियसङ्गमभूमिमन्तरा यदि विच्छिन्नपदा सरस्वती ॥ इत्यत्र भारत्या अनुरागप्रकृतिकेनापि भूयसा शृङ्गाररसेन को गुगो यदि प्रिययोः सङ्गमपर्यन्तमत्तापयित्वा मध्ये विच्छिन्नप्रबन्धा चित्राङ्गादकथासरस्वतौतिप्रकृतंअथ सरस्वत्या नदौविशेषस्य लौहित्यबहुलेन भूयसा मिष्टेन जलेन को गुणो यदि प्रियस्य समुद्रस्य सङ्गममहोमप्राप्यैव विलीनगतिरसावित्य प्राकरणिकमनयोरुपमाध्वनये प्रतीयते इति पदवाक्यरत्नाकरे गुरुचरणाः । अन्तरेणशब्दस्याभावोऽर्थः प्रतियोग्यनुयोगिभावस्तु हितीयार्थः धनमन्तरेण न सुखमित्यत्र हितीयार्थ: प्रतियोगिखे धनस्य खत्तिधनत्वावच्छिन्नत्वाधेयत्वाभ्यां सम्बन्धा Aho ! Shrutgyanam
SR No.034214
Book TitleVibhakatartha Nirnay
Original Sutra AuthorN/A
AuthorGirdhar Jha, Jivnath Mishra
PublisherChaukhambha Sanskrit Series Office
Publication Year1902
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size524 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy