SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ २७४ १ त्वत्राहन्यमानः २७५ १७ संभवेवा २७९ १२ हुतिस्तिष्ठतिः ૨૦ १ भावे वा फले २८० २० तत्रेच्छायांउत्कर्ष २८१ (4) १ निरूपितावच्छेदकतायाः प्रतियोगित्वेनसम्वन्धेनचा २८९ ६ धेयत्वं वा भार्याकर्म २९० १८ प्रयोगानुपपतेः ३१२ १९ सम्बन्धस्य घटके ३२२ ९ पत्रात्पतपित ३२३ २ श्रान्ताः रचना ३२५ १५ बन्धस्य प्रतियोगि • ३३९ ११ प्रयोजकोनिश्चयस्त्वर्थाकर्तव्यत्वप्र ३५२ २३ ज्ञानस्यचरणा ३५४ १९ वयोवाध्यः ३५४ १२ शेषेषष्ठयव ३५४ १५ न्वयबाधः ३५४ १८ पपत्तः त्यगा ३५४ २० यवेभ्या ३५५ २२ शब्दना ३६० १ त्रीणि पितृत ३६० २ मंजानः इति ३६३ ९ दर्शितः प्रभवत्यर्थ ३६३ १२ नस्यचाक्षुषस्यवा त्यत्राहन्यमानः संभवेन न्हुविस्तिष्ठतिः भावे ज्ञानसामान्यविषयत्वा भावे वा फले तत्रेच्छायां चतुर्थ्यर्थे उत्कर्ष ... 800 धेयत्वं वा भार्याविशेषितमन्विति भार्याकर्म प्रयोगे चतुर्थीप्रयोगानुपपतेः सम्बन्धस्य संयोगसमवायस्वरूपस्य घटके पत्रात्पतति पतङ्गे श्रान्ताः संसर्गरचना बन्धेन पत्रान्तरनिष्ठ भेदस्यापि पतने सत्त्वात् वृत्त्यनियामकसंबन्धस्य प्रतियोगि प्रयोजको निश्चयाभाव इति वाक्यार्थः निश्चयस्त्वर्थात्कर्तव्यत्वप्र ज्ञानमन्धस्य चरण न्वयो बोध्यः शेषे षष्ठयेव न्वयबोधः पपत्तिः त्यागा यवेभ्यो शब्देना त्रीणि मातृतः त्रीणि पितृतः भजानः पितृत इति दर्शितः प्रकाशः प्रभवत्यर्थः श्नस्य लौकिकस्य चाक्षुषस्यप्रत्यक्षस्य वा Aho ! Shrutgyanam
SR No.034214
Book TitleVibhakatartha Nirnay
Original Sutra AuthorN/A
AuthorGirdhar Jha, Jivnath Mishra
PublisherChaukhambha Sanskrit Series Office
Publication Year1902
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size524 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy