SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ ... . . ... .... . १६६ द्वितीयाविभक्तिविचारः। वर्तमानस्य दृशः कर्तरि कर्मत्वज्ञापनार्थ पृथगनुशासनसम्भवात् । यत्पथावधिरणुः परमः सा - योगिधौरपि न पश्यति यस्मात् । बालया निजमनः परमाणी ह्रौदरौशयहरोकृतमेनम् ॥ । नाक की पाइला । दूत्यादी दृशैरवगाहनार्थकत्वस्य दर्शनोत् तेन योगिधियं परमाणुं दर्शयति योगाभ्यास इति प्रयोगोपपत्तिर्दशेश्चेत्यनुशासनफलम् अत एव स्मारयायेनं वनगुल्मः खयमेवत्यादौ इदंपदाद द्वितीयोपपत्तिः स्मरते - नार्थकतया स्मरणकर्तरि गत्यादिसूत्रेणैव कर्मत्वत्तापनात् अन्यथा कर्मत्वेऽनुशासनदौलण्यापत्ते: ननु स्मारयत्येनमित्यादिः क प्रयोगः यदर्थ सूत्रे बुद्धिपदस्य ज्ञानसामान्यविशेषोभयवाचित्वमुपयत इति चेत् णेरणावितिसूत्रे भाष्योदाहरणमिदं तथा हि " पेरणी यत्कर्मणौ चेत्सकर्तानाध्याने"ति सूत्रस्यायमर्थः रापन्ताहातोरात्मनेपदं भवति अण्यन्तधातोर्यत्कर्म णिजन्तधातोः स कर्ता चेद्यथा हस्तिनमारोहतीत्यवाण्यन्तस्यारोहतेईस्तो कर्म तत्वारोहणप्रयोजको न्यगभावादि ापारो णिचा हस्तिगतः प्रत्याय्यते चेत्तदा आरोहयते हस्ती स्वयमेव एवं पश्यति शिवमित्यत्र दर्शननकर्मशिवस्तव दर्शनप्रयोजक: करुणादिक्पारशिवगतो णिचा प्रत्याय्यते चेत् तदा दर्शयते शिवः स्वयमेवेति ईदृशार्थस्याध्यानार्थकप्रकृतिकण्यन्तसमुदायेन बोधनेऽपि आत्मनेपदं न भवति तत्रेदमदाहरणं स्मरय Aho! Shrutgyanam
SR No.034214
Book TitleVibhakatartha Nirnay
Original Sutra AuthorN/A
AuthorGirdhar Jha, Jivnath Mishra
PublisherChaukhambha Sanskrit Series Office
Publication Year1902
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size524 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy