SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ १६४ द्वितीयाविभक्तिविचारः। कमतया तण्डुले वैशिष्टयमवगाहमानायां गुडपांकीयस्तगडल्लो भवत्वितौच्छायां गुडं तण्डलः पिपच्यते इत्यादिकर्माख्यातप्रोगप्रसङ्गः सन्नर्थकमत्वस्य तगडलगतस्याख्यातेनाभिधानेऽपि गुडगतस्य धात्वर्थपाककर्मत्वस्यानभिधानात् गुडपदाद् हितौयाप्रसङ्गस्य दुर्वारत्वात् । ननु धातोरप्रकृतित्वात् मन्प्रकृतिकन कर्माख्यातेन कथं धात्वर्थ कर्मत्वं तण्डुलादिगतं तण्डुलः पिपच्यते इत्यादौ बोधनीयमिति चेत् कर्मख्यातस्थले प्रथमान्तार्थस्य मुख्यविशेष्यकत्वानुरोधेन सन्नर्थस्य धात्वर्थविशेषणतयाऽन्वयावश्यकत्वे मन्नर्थविशेषितधात्वथं कर्मत्वस्यैव कर्माख्यातेन प्रतिपादनसम्भवात् इष्टपाककर्मत्वस्य तगडुलेऽन्वयवोध उपपद्यते यथा गुरुणा शिज्येग पाच्यते तण्डुल इत्यादी गिप्रकृतिकन कर्माख्यातेन गिजर्थप्रयोजकव्यापारेण प्रयोज्यतासंबन्धेन विशेषितम्य पाकस्य कर्मत्वं तगड़लान्वयि प्रत्याय्यते न हि तत्र णिजथ प्रयोजकव्यापारकर्मत्वं प्रत्याययितुं शक्यत इति । एवं द्वितीयाकर्माख्यातायोः कर्मत्वयोः विशेषणत्वविशेष्यत्वाभ्यां सन्प्रकृतिधात्वर्थ एवान्वयोपगमात गृहांस्तिष्ठासति गृहास्तिष्ठास्यन्ते वा इति न प्रयोगः अत एव"पूर्ववत्सन" इति सूत्रेण सन्नन्तस्यात्मनेपदादिव्यवस्थायां पूर्वस्य प्रकृतिभूतधातोः साम्य तापनेन सकर्मकाकर्मकत्वयोरपि प्रकृतिभूतधातुसाम्यं ज्ञाप्यते इच्छाभिन्नार्थकस्य सन: प्रयोगस्तत्र तत्र द्रष्टव्य इति दिक् । एवं "जल्पश्रुग्रहदृशामुपसंख्यानमिति"वार्त्तिकेन जल्यनिप्रभृतिकर्तरि कर्मसंज्ञा ज्ञाप्यते तेन पुनमक्षराणि ज Aho ! Shrutgyanam
SR No.034214
Book TitleVibhakatartha Nirnay
Original Sutra AuthorN/A
AuthorGirdhar Jha, Jivnath Mishra
PublisherChaukhambha Sanskrit Series Office
Publication Year1902
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size524 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy