SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ १५०. द्वितीयाविभक्तिविचारः । नुपपत्तिरिति । विक्तित्तिरुत्पत्तिर्व्यापारश्च पचेरर्थः तबडलानोदनान् पचतोत्यव तण्डुलवृत्तिविक्तित्तिरोदनवत्तावत्पत्ती सा च प्रयोजकतया व्यापारेऽन्वेतौति । स्वामित्वे सति विनियोगानुत्पादोऽस्वामिसम्बन्धो व्यापारश्च मुष्णातेरर्थः वणिजं हिरण्यं मुष्णातीत्यव स्वाविवित्तिर्विनियोगानुत्पादी हिरण्यवत्तावस्वामिस्वसंबन्धे स च तस्करव्यापार प्रयोजकतयाऽन्वेति विनियोगो दानविक्रयादिः संबन्धः संयोगसामानाधिकरण्यादिरिति । प्रेरकपुरुष देशावधिक प्रेर्य देश वृत्तिपरत्व निखपितापरत्वासमानाधिकरणसंयोगः कर्म व्यापारी नयतेर्वहतेशचार्थः वहतेरर्थे प्रेरक प्रर्ययोः स्थाने वोढ़वोढव्यौ वोध्यौ तादृशापरत्वसमानाधिकरणः संयोग आवस्य नयतेरर्थे निविशते व्यापारस्तु नयतेः प्रेरणादिः वहतेराधेयकर्मानुकूलाधारकर्मादिः ग्राममजां नयतौत्यव ग्रामवृत्तिस्तादशसंयोगोऽजावृत्तिकर्मणि तच्च पुरुषप्ररणास्वरूपे व्यापारे प्रयोजकतयाऽन्वेति ग्रामं भारं वहति पुरुषो दौपं सांयात्रिकं वहति नौरित्यादौ ग्रामवृत्तिसंयोगो भारवृत्तिकर्मणि तच्च पुरुषव्यापारे कर्मणि प्रयोजकतयाऽन्वेति वहतेस्तु क्वचित्संबन्धप्रतियोगित्वे अप्यर्थी यथा वहति यः परितः कनकस्थलीरित्यादौ पत्र हि कनकस्थलौवृत्तिः संयोगस्स्वरूपेण प्रतियोगित्वे तच्च निरुपकतया तिङर्थाश्रयत्वऽन्वेति एवमन्यत्रापि साचात्परम्परास्वरूपः सम्बन्धो बोध्यः परम्परासम्बन्धस्तु गधं वहति वायुरित्यादौ बोध्यः । कर्षकदेशावधिककर्षणीय देशवृत्तिपरत्व निरूपितापरत्वसमानाधिकरणसंयो Aho ! Shrutgyanam
SR No.034214
Book TitleVibhakatartha Nirnay
Original Sutra AuthorN/A
AuthorGirdhar Jha, Jivnath Mishra
PublisherChaukhambha Sanskrit Series Office
Publication Year1902
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size524 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy